पृष्ठम्:सिद्धान्तदर्पणः.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार प्रवर्धनम् । सिद्धान्तेषु स्थिरा पृथ्वी गदिता याममध्यगा। हुतेन्दुसितारगुरुमन्दर्घवर्मभिः ॥ ३८॥ आर्यभट्ठोऽब्रवीबूः ले वयानया भ्रमस्थतः । प्रत्यम्मतिर्भचक्रस्य प्राण्यातैश्यते अनैः ॥ ३८ ॥ साम्प्रतं भवता सोळा सुर्व्याभिभमकारिभिः । अझै स्तन परीतास्ते भ्रमता विधुनेति च ॥ ४० ॥ अहाण योजनगतिस्तुत्येति प्राञ्जया श्रुता । वसस्त विषमेत्यत्र केयं सृष्टिनेवा तव ॥ ४१ ॥ विविधा श्रूयते सृष्टिबरी तों का सती। कैन क्रमेण रथिता अाया वसुमत्यपि ॥ ४२ ॥ . किमाकारा किमाधारा सा धरा कतिसागरा। दीपैर्धराधरैयामा कथं कतिनराश्रिता ॥ ४५ ॥ कियन्तौ परिधिव्यास किं फलं पृष्ठजं घनम् । धिरथलोकानां च्योतिष कीशी स्थितिः ॥ ३४ ॥ चैतमाचेतनावासो यथा भूपृष्ठगर्भयोः । चन्द्रभौमादिविषेषु तथास्ते किं न वा स्थितिः ॥ ४५ ॥ अहाणां कल्पभगया ये सिद्धान्तेषु कीर्तिताः । तेषां दृक्वािधिराहिल्यादाभादिभिः पुनः ॥ ४५ ॥ कल्पिता दृमाचे ते भास्कराचैर्निराकृताः । तैये स्थिरीकृतास्तेभ्यो भगक्षा भवदीरिताः ॥ ४७ || विषमासदामी येथे कि मानमुद्यताम् । विपश्यन्ति चैदेते भविपी का गतिस्तदा ॥ ४६॥ यदि संवत्सराः अष्टिमध्येज्यसभोगाः ।। तदा तस्मिादिस्थे कथं न प्रभवादयः ॥ १८ ॥ Digitized by Google