पृष्ठम्:सिद्धान्तदर्पणः.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५१ अगले बैगा वदन्ति सुन्दू र बीच भगरी तथा । चतुष्कोणस्तरुपं और अध्यगत स्थिरम् ॥ २६॥ . पति भूर्जखान्तःखा समाददयो जनैः । ते एकान्तरमुयन्तो दृश्यन्ते मैरकीरतः ॥ २७ ॥ खिएपण्डिताः सूक्ष्मतयः कथयन्ति च । भूगालोवर्तुः क्षुद्रो भौमादिवहिदि ॥ ३८ ॥ खमध्यस्यहरमूर्ययविवस्यावयवधमैः ।। भाञ्जष्टयवद्धान्तिं क्रान्सिते अजरबसौ ॥ १८ ॥ सपादाशगषड़ञि३६५'१५दिनैः पूर्ध्वगतिक्रमात् । भगः स्वतद्धाग्या छुराने चाव सम्भवेत् ॥ १० ॥ एवं गतिविधा भूमेराइिकी वार्षिकीति च। भमन्याः सतनीर्यस्मानित्यं स्थानान्तरखितिः ॥ ११ ॥ न पतन्ति जना भूमर्मध्वाकर्षणशतिः ।। पक्वर्कादिकान् भान्तानाविका हि नगानिव ॥ ३२ ॥ भुवि मेषादिनिष्ठायां तुलादौ दृश्यते रविः । दक्षिणोत्तरगायान्तु सौम्ययाम्यापम तथा ॥ ३१॥ बुधवाझावनीभौमगुरुभन्दाः क्रमाद्वैः । दूरत्वाभन्दगतयः परिगच्छन्ति से प्रति ॥ १४ ॥ तान् प्रत्युपग्रहाः छुद्रा अमन्तस्तैः सम पुनः ।। भमन्य यथाक्रष्टो भुवेन्दुस्ता प्रति भ्रमन् ॥ ३५ ॥ भ्रान्तिरुत्ताप आलाक ऋतुभेदाश्च सूय्यतः ।। भुवि ग्रहेषु कार्याणि सर्वाणि स्युरभेदतः ॥ ३६ ॥ इति स्थिते ग्रहगतिग्रहणाद्यत्र दृक्समम् । छहदाकर्षणात्क्षुद्भ्रान्तिय्या भवत्यपि ॥ ३७॥ miglized by Google