पृष्ठम्:सिद्धान्तदर्पणः.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार प्रवर्धनम् । १५१ तेन मे इपिरलता चैव में तु वर्धिता। । नानामतमालम्बधशाखीवती यतः ॥ १४ ॥ निवासाय पुराच्या या सृष्टा विशुना धरा ।। युज्यते प्रथमं तस्याः स्वरूप परिशीलितम् ॥ १५ ॥ गोल भावा सशस्तस्मिन्निःसन्देह नभ:सदाम् । गणितस्यानुभूतिमें भूयाङ्गवदगुहात् ॥ ११ ॥ चक्राकारां वसुमलीं कथयन्ति पुराविदः । धृतां मोड़ाकूम्यैः पञ्चायकोटियोजनाम् ॥ १७ ॥ तमध्ये आम्बवो डीपो लक्षयोजनविस्तृतः ।। तावला लवणोदेन वेष्टितो नववर्षभृत् ॥ १८ ॥ मध्ये तस्य स्थितो मेरुः सुखसाधाष्ट८४० ० ० योजनैः ।। उच्छितो भूप्रविष्टोऽसौ साभाभाङ्गेन्दु १००० योजनैः ॥ १८ ॥ जम्बूद्दीपाइहिद्दपाः परितः स्वस मैर्हताः । ... सिन्धुभिस्त्रे पुराणीताः क्रमद्दिगुणविस्तृताः ॥ २० ॥ प्रान्तस्यपुष्करद्दीपमध्यगे बलयातौ । भ्रमत्यरथा मानसीसरपर्बते ॥ २१ ॥ छीपाब्धीनां वहिः स्वर्णभूलेाकासाकपर्बतौ । गर्भीदस्तइडिब्रुवाकटाइः मादिभिर्वतः ॥ ३२ ॥ भानुर्भमति भूपृष्ठान्नक्षयोजनदूरगः । मजवुद्यजिवाभाति तियेत्यन्तदूरगः ॥ २३ ॥ भाग्यन्ति चन्द्रभौमाया उपर्युपरि सुवतः । ध्रुवान्ताः स च मैवें ततो लोकाः स्थिता इति ॥ ३४ ॥ बौदास्तु भन्नमालोकाविरोधारी कुमझुवन् । खेऽधीयाली छायादर्भमाइश्वस्तनः ॥ २५ ॥ Digitized by Google