पृष्ठम्:सिद्धान्तदर्पणः.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिखामाजिरीमच-मध्यावं युषदा यदा गणितं तस्योपपतिं विमा प्रौढ़ प्रौढ़सभासु नैति गद्यको निःसंशयो न स्वयम्। गोले सर विमला करामलकवप्रत्यक्षतो दृश्यते तस्मादपिपत्तिबोधविधयें गोलप्रबन्धोद्यतः ॥६॥ भोज्यं यथा सर्वरर्स विनाज्यं राज्यं यथा राअविवर्जितच्च । सभा में भातीव सुवक्त हीना गोलानभिन्नो गणकस्तथैव ॥ ७ ॥ वाग्मी व्याकरखे विनैव विदुषां धृष्टः प्रविष्टः सभी : जल्यबल्यमतिः अयात् पटुवटुनुभवक्रोक्तिभिः । । शीतः सर्पहासमैति गणको मोलानभिशस्तथी . व्यतिर्विदेसि प्रगल्भगणकप्रश्नप्रपञ्चशिभिः ॥ ८ है : दृष्टान्त एवावनिभग्रहाणां संस्थानमामप्रतिपादनार्थम् । गोलः स्मृतः क्षेचविशेष एष प्रावैरतः स्याङ्गमान गम्भ्यः ॥ ८ ॥ ज्योतिःशास्त्रफलं पुराचगणकैरादेश इत्युच्यते नूनं लक्लबलाविते पुनरिदं तत् स्पष्टखेटावयम् । ते गोलाप्रयियोऽन्तरेण गणितं गोलोऽपि न ज्ञायते .. तस्माद्य) गणितं ॥ वैत्ति स कथं गोलादिकं जास्यति ॥१०॥ द्विविधगणितमुलं यशमग्यायुतं . . . . . दिवगमनमिष्ठः शब्दाने परिधः ।...." यदि भवति तदेवं ज्योतिष भूरिभेदं ... प्रपठितुमधिकारोऽस्थान्यथा मामधारी । इति ॥ ११ ॥ गुर्बलेवासिसंवादध्यार्जनाथ विथियते । . . . . . . तत्त्व खर्भूभगौलानां वासनावगतियतः ॥ १२ ॥ शव भोः श्रीमदाचार्थ निजामतेम यत् ।.... ।

.. खगोको छैटमणितं गीला और ऋधिसम् ॥ ११-4......

Digitized by Google .