पृष्ठम्:सिद्धान्तदर्पणः.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोखाधिकारः। प्रोगः प्रकाशः। त्पादाम्बुप्रसादया मादयोऽनाया कालेऽन्य च साम्यविरतिदिरागाय वा । भिप्रश्नवादअवयसा सिखातजातं अशुः सर्बत्रा अपि माइया (व गमले अगत्स्वामिने ॥ १॥ ययातिगोऽपि गगने छन् प्रहार गरी गौगोले परिगति पतिः सवप्रिमो मध्यमः । लोकालोकविशोकतावनक्कते अष्टमयीमूर्तिमान् यजुर्जगदात्मनो भगवता सवित्रे नमः ॥ २ ॥ प्राणिहाम्तचये अमायनयान मारे । यः सिद्धान्तशिरोमर्षि प्रदिगदगीचयाचिनः । अलीयावसरप्रीतभगप्रस्थतिः अचरे- रास्कीममोपकारातिर्न वन्दे गुर भास्करम् ।। माः किञ्चितीखाचखनिसयिलीखाचतग- गन्नाथावं तमनसि विनिधायाधनिधनम् । तदीयागोयाङ्कगचितमायाय रभसा- र कुबें पूरितमतिरात गोखगणितम् ॥ ४ ॥ सिवान्तातोवृतवाक्यचसन्दर्भिताअबधिताप्रपञ्चैः । गोल सुवै बालविबोधनाय वाचे पुरात्वा च भास्करीयाम् ॥ ५ ॥ Dignided by Google