पृष्ठम्:सिद्धान्तदर्पणः.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्याकेंन्दूवमर्लिनमासस्व पूर्व गतत्वा- • सस्या; स्वेटध्रुवसमुचितः एचैत्रादिभावः ॥ १४ ॥ एतत्वं पदक्षतदेवार्थभूभृत्याभि१६१५३३४।१५-। याँ स्वाद मधुमुखतिषियमध्येन्दिनाथा । । प्राग्भिः प्रोला ध्रुवगरयुता सा स्कुटे माधवेऽभू-.,

सत खेदादिनुवनिगमने मध्यमष्यादिरिष्ठः ॥ ६५ :

कल्यव्दा पैदक्कतखगुलै ३० ४४रूनिता विक्रमाव्दा...' स्ते शाकाव्दाः शरगुष्पाञ्जभि१३५स्ते कुपचाभचन्ः१०३१ । शास्त्राव्दास्तेऽपि च विधुशरै५ १भकरीयाव्दकाः स्यु- १ ते नागेन्द्र१४८रतिष्ठतिनगैः०१८ कक्षमादार्पणाच्दाः ॥६६॥ यस्मिन् खेटोनयनमुदितं सृष्टिजागेभ्यः सिद्धान्तोऽसौ युगदिमगायच तन्त्रं तदेव ।। यस्मिन् शाकायभिमतमा वासरेभ्यस्सदुको . शास्त्रे प्राचैः करणमिति तत्कामास्ति सम् ॥ १७ ॥ नृणां पापं दशदिनकृतं इन्ति सिद्धान्तवेत्ता दृष्टः सद्यसिदिनजनित तन्त्रवेत्ता निहन्ति । एकाथि' करशनिपुणा यतु पात्रानभिः । कालं ब्रूते बहुवाजिनदः चैत्र नक्षत्रसूची । ६८॥ चन्द्रं मन्दान्निसमधिकं घेख पार्षभित्र चिंताशामा यदिइ गदिता भनुवा भास्कराचैः। चक्रेऽजादिस्थिविरपि थक्ष्मता यसमा प्रामाण्यवखिलनुवादशनी विमापाः ॥ ३८ ॥ कैश्चित्तं नलिनुजनुषः स्वायुषी अतीतं कैरप्येतत् प्रतमुनिभिः साईवर्षाकाव्यम्८।। Digitized by Google