पृष्ठम्:सिद्धान्तदर्पणः.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिप्राधिकार महापासवनम् । ते गातभसन्धिपातसदृशाः सर्वेषु अवपि त्याच्या विष्टिमुखास्वनिष्टमिरा रोरागमीक्षाः पुनः ॥ ५८ ॥ प्राक्कथे भूयादिस्थिरथरसञ्जतः खावेदाधिबेदा४७४०० दियादा ये व्यतीयुः सरसिजजनुषः प्रत्यार पथयात्ताम् । तावकालाग्रत्तेरितरदिन मुवाद्यातसौराब्दसाः सध्यब्दाः सृष्टिकालव्यवसमवशाहूपूर्वा मयेति ॥ ५ ॥ सूयन्ते चैशाप्रतिपदि यवकोयुमे तौम्मभानी- सहारे साचपाताखिलगगनचरावयले नियुक्ताः । तस्राव्दमासापमभगवमुच्चा यौगपयाग्रवत्ताः कि माइरादेयुगमनुघटिकामाचमन्यव किचित् ॥ १० ॥ ये प्रीताः सदसरफखाय जगतः श्रीव्यासपित्रादिभी राया जलदाः सदातिपतयो भागाः सुयोगादयः । भावाभावजुषामदृष्टयशसस्तत्फलानां मया कादाचित्यतया न तेष गदिताच्या शिधान्तिभिः ॥ ११ ॥ यसूयेन्योर्भगविरतिः स्वादयुगे तत्वत: निःशेषवं चितिदिनततेपरान्तप्रसिधाः । सृष्टेष्दा युगक्षत४११०८०००० नीताः शेषशून्या- सुस्माबोपनशपिनार्धापरातधुवीर ॥ ३२ ॥ सध्यदानां कलिगतसमानां दिनौधः सुमेलः स्याअभ्याक्रियमुस्वगतावत्र तत्पूर्बधने । चैत्रायुला दिगगतियुतास्ते ध्रुवाः पक्षिादौ सौर तुवाः करचयरदां तरिमान्यारवारात् ॥ ६ ॥ चान्द्रे वारे व्यरचि करणादाविरोधा१ तिथियाँ सा वैशाचे यदपि मलिने अडसुन्दुजऽभूत् । Digitized by Google