पृष्ठम्:सिद्धान्तदर्पणः.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगणित चक्रान्ते चन्द्रपातोचौ रविक्रान्सविधौ । चन्द्रवेझाईगस्ता पातस्याल्पा स्थितिर्भवेत् ॥ ४ ॥ चन्द्रीक्षपातशथिन यदि स्युः कर्कटादिगाः ।। धनुरन्थापिगो भानुदा स्यात्सुचिरस्थितिः ॥ ४८ ॥ पातोऽत्र डिविभागोनः स्थापिः सुबिधी भवेत् ।। अयनान्ते विधोने स्थाय२८शाधिकऽपमे ॥ ४ ॥ अब विक्षेपजी आयो गोलभेदः सितयुतेः ।। ग्रामोऽयनभेदोऽस्य स्वायनाभिमुखस्थितैः ॥ ५० ॥ गालसन्धौ क्रान्तिगतिर्बहीषोर्यन्न भियते । अल्पासायनसन्धौ तु गत्येषोर्भियते क्वचित् । ५१ ॥ याम्ये शौम्येऽयने चन्द्रसौम्ययाम्यगतिः शरुत् । दृष्टाप्ययनसामुख्याभावाब्रायनभिवता ॥ १२ ॥ पातेन दूरतः खेटो विक्षिप्तोऽपि वपार्श्वयोः । न त्यजातिवृत्तस्य सायुख्यं हि कदाचन ॥ ५३ ॥ वराष्ट्रमिहिराचाइयात्राये चुते । व्यवस्रा विहितो मैव बयुक्तिपुरःसरम् ॥ ५४॥ रवीन्दुयोगतो योगा ये सप्तविंशतिः पुरा । साधितास्तत्र यौ सप्तर्विशसप्तदशाविमौ ॥ ५५ ॥ वैधृतव्यतिपातायौ योगावत्यन्तदारुणौ। तौ हि खाजूरचक्रेकार्गलगाकेंन्दुहृम्भवौ ॥ ५६ ॥ १ - सापैं.१८पौष्ण२धियानामग्याः पादाभसन्धयः । तदभा१०।१८।१द्यपादाई गाने नाम कीर्वते । इति॥५॥ दुष्टा लग्ननवांशका दुई मयोच्यन्ते कुलीर झषे कीटेऽन्या हरिचपमेषमुलगा मीनाजसम्बन्धिः ।, Digitized by Google