पृष्ठम्:सिद्धान्तदर्पणः.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिप्राधिकार महापातयनम् । पूर्ववदिम्बयोर्मामयोगाई रविचन्द्रयोः ।। आनीयाभरसा६ ०भ्यस्त क्रान्तिगत्याम्यया भजेत् ॥ ३५ ॥ लब्धा भवन्ति पातस्य मध्यस्थिवर्धनाष्टिकाः । मध्यकालस्तहूगायः अर्शी मीच मध्यमः ॥ ३६॥ तत्कालप्रभवान्दुस्फुटबायोर्यदन्तरम् । तानयोगदसती मार्ग चेत् अर्गको गतः ॥ ३० ॥ मोचो भावी यदा तस्माइक्रान्तिइयान्तरम् । स्य भावी गती भोचस्तकान्त्वन्तरलिप्तिकाः ॥ ३६॥ खरसै • गुणिता मध्यस्थित्थईघटिकाताः । लब्धा भुल्लिालाः अर्थमोचोथाः प्रथमा मताः ॥ ३८ ॥ मानयोगाईविकलास्ताः स्यभोजाः । स्वित्थईनाष्टिकामध्ये नायाः समये पुनः ॥ ४० ॥ तत्कालक्रान्तिविवरलिप्तिकाः षष्टिताड़िताः । द्वितीयथितिलाशी लब्धा अतिरिति क्रमात् ॥ ४१ ॥ सस्क्राम्यन्तरयोगाईसाम्ये स्मार्शविनिर्गमौ । भवेतां सुस्थिरी अष्टौ दाय वितिखाः ॥ ४२ ॥ सू-आन्तकालयोर्मध्ये कालो मेयोऽसिदारुणः । प्रज्वलनाकारः सर्वक गर्हितः ॥ १३ ॥ एककाष्ठागतं यावदन्दोर्मसातरम् । सम्भवस्तावदेवाय सबैकअविनाशत् ॥ ४४ ॥ जानदामपत्राइव्रतामादिभिः । प्राप्यते सुमद्धेयस्तत्वालामतस्तथा । इति ॥ ४५ ॥ मध्यमः स्थितिकालोऽस्य प्रदरहितयं भवेत् । गवदासको न्युनः सञ्चाईय२।३० महान् ॥ ४६ ॥ Digitized by Google