पृष्ठम्:सिद्धान्तदर्पणः.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

... गणिते... गीलः सकल घेर्य गर्वासनाबलात् । गतैवस्वं हि बालानां बोधाय गणितक्रमः ॥ ३३ ॥ योगभाधान्तयोः सिधा यदा समकक्षीकृतिः ।... तत्कालती गते पाते संशाध्याः षष्टिमाहिकाः ॥ २४ ॥ गम्यतास्तत्र संयोन्याः पुनस्तकाससअवैः । सुदुपातदिभिः साध्यै क्रान्तरे तयोः ॥ २५ ॥ तदा प्रायासतयातेयत्वविपर्ययः ।। .. तदा तत् षदिखातमध्ये पातस्य संभवेत् ॥ ३ ॥ यदा गतस्य गतता गम्यता च भविष्यतः । सदा दूरे भवेयोगी न तु दिवसातरा । ३७ ॥ तसिइये गतिः साध्या याम्यसौम्यापभोद्भवा । प्राक्पथकालयोः पातयातैशस्वविपर्यये ॥ १८ ॥ तत्कायतरयोगल्यागस्तदविपर्ययये ।। भबैलान्सिगतिः साया पासाथै कलिकामिका ! २८. आद्यक्रान्वन्तरकलाः षटिन्ना गतिभाजिताः। फसे नायादिसला काले समालोद्भवे ॥ ३० ॥ गतैष्यतावशाहूयस्ताखकान्तितः पुनः ।। साध्यै ब्राम्बारे प्राब्धातैष्यवाहतैः कलाः ॥ ३१ ॥ .. । कालेन यावती यावल्लभ्यतेऽपक्रमातरम् । तत् षष्टिगुणित ताकीनाड़ी ते गतिः ॥ ३२॥ असहारासंसिलिक्वपमान्तरैः। झाश्योः साम्यं यदा स स्थाअध्य; कालानिमा भतिः ॥३३॥ पूर्णी योगस्सदैव स्याम्बियोर्मध्यबिन्दुजः । , स्थितिकालावगतये अर्थमोची जुवेना ॥ ३४ ॥... Digitized by Google.