पृष्ठम्:सिद्धान्तदर्पणः.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विप्राधिकार महापातवर्षगम् । तदैतद्दा भवतु न ततः कोऽपि लोकापयागः कल्यस्यास्य शुधरगणितं स्वादिदं तमुदेवः ॥ ७० ॥ यस्वेच्छा से निजभजमतो दूरमुय्य बुद्धि दैवाधीनां गणितविपणौ पातयत्याततायाम् । सङ्घातीतानुगतपतितोद्धारकारुण्यसिन्धुः • स स्याचेतःशरणधरणः सिन्धुजाप्राणबन्धुः ॥ १ ॥ इत्युकलोवलतृपालकुलप्रसूत- श्रीचन्द्रशेखरकतौ गणितेऽञ्चिसिके । सिद्धासदर्पण उपाहितबालबोधे यातः सपात इह पञ्चदशः प्रकाशः ॥ ३ ॥ इति मुदितसुधीर शुद्धसिद्धान्त पूर्वे नयनविषयसिद्दव्योमरी दर्पयोऽस्मिन् । विभिरिदमधिकारैः३ पञ्चभूभिः१५ प्रकाशै- अंहगणितसमाख्यं पूर्बम समाप्तम् ॥ ७३ ॥ इति वचन्द्रशेखरसिंह तौ सिद्धादपणे विप्रश्राधिकार महापासवनी नाम पञ्चदशः प्रायः ।। Digitized by Google