पृष्ठम्:सिद्धान्तदर्पणः.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बिप्राधिकारे चन्द्रावतिवर्णनम् । भू११काललवान्तरेऽशशिगौः शभांशुविम्बद्युतिः प्रायेण चितिभृत्क्षपेश१७विकलामाभादमूना बुधात् । यूनां यहुरुविम्यतो भवति तद्दनौ सदस्तोदय : बद्रां११शैनं तु सिध्यतोऽपरमतत्वोतप्रवेशमात् ॥ ६॥ विम्बस्याष्टोत्तरशत१०८लवः प्रेते शुक्लपक्ष आलियम्सेरै तनुपि विधीः षष्ठभागवतम् ! .. पञ्चम्यन्तेऽक्रिय दशमीप्रान्तभागे त्रिपादाः . . पक्षान्ते १५८ऽखिलदलमृतिर्वैयाले ११९रसशः ॥ १७ ॥ चारोदरोधसि धरोपरि रोचमानः सारोबाधवि-सरोघरोतिरोपात् । मारोपगोपनपरोऽरिधरी विरोधि- . मारोत्थरोगनिरोपरति करोतु ॥ ३८ ॥ इत्युकलोवखपालकुलप्रसूत- श्रीचन्द्रशेखरकृतौ मतिऽञ्चिसिधे । सिद्धान्तदर्पण छपातिबासबोध अङ्गीतिगमदिन्द्रभितः प्रकाशः ॥ १८ ॥ वि चन्द्रशेखरसिंहली सिवानरचे चिप्रभाचियर बद्रीप्रतिवनी नाम चतुरः अछामः । Digitized by Google