पृष्ठम्:सिद्धान्तदर्पणः.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ ईमाननैऋतदिगोरीयता याच शैक्षिका ।। सा मैया भूस्थितैईया चन्द्रमणलविस्तृतिः ॥ ५ ॥ दक्षियोत्तररेखाम्तव्यापिपत्रिमशतः। अधःखो दृषिो भागी हुमतामेति यत् चितौ ॥ १७ ॥ समर्निर्गत कार्य याम्यरेखाग्रसङ्गतम् । सर्व पश्मिरेखाले नै तान्यरच्चिकाम् ॥ ५८ ॥ यत्र स्मृगेत्ततां मैहतात सितथितिः । ऐशान्यात सिताभावः कर्मस्पर संयते ॥ ५८ ॥ साईराश्यन्तरेऽन्दोः शास्त्रोबस्न्यासः सितः ।। साक्षादागतो यस्मात् पादोगला१|४५मकः ॥ ६० ।। अतचन्द्रस्य सर्बत्र भौमुत्यामजीवया। साध्यै बुधैर्यतो हलो गोलांशः कर्णवर्मना ॥ ३१ ॥ एवं शमयोः । चक्रान्तिकार्सिनोः । यन्त्रेण विदुषा दृश्ये चन्द्रवहूरदर्शिनी ॥ ३२ ॥ वर्षेऽस्मिन् भारत सौम्यं प्रायशः मुअतम् । कपाशक्षितये दृश्यं कदाचिदधिर्व विधोः ॥ ६ ॥ छायाकवादिध रविशशिकायतरोयोदिता या शोन्नतिरादिभिः किल मया सा त्याज्यसिपः । यानौ विषुवखिते सितरुचर्याम्यायनान्ससितैः खार्थेऽहं ध्रुवसतिमिवावसदा सच्यते ॥ १४ ॥ व्यकेंन्द्रकमदीयंकादिमगतिकृया खाणाम्बुधि- त्रिग्राबेन्दु१७३४५०ता फल शशभृती ज्योत्साशाविन्यजः । अन्य दलाधिकस्य तु दखें तीनमधान्वित प्राक् पात् सितविम्बमानमुदित सिमाम छह मम् ॥ ॥ Digitized by Digided by Google