पृष्ठम्:सिद्धान्तदर्पणः.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्राधिकारी चन्द्रशङ्गोबतिवर्णनम् । सिद्धान्तमतः प्रविसग्देऽसौ सैत्यसैक्रमः ।। अघ युक्त्यनुभूतिभ्यां प्रसिद्धोऽत्रानुषते ॥ ४४ ॥ चक्ट्रयोजनकर्णधी व्यन्दुथार्क कर्णात् । तल्लायोनितः कार्यों खौः शुक्लाक्लपक्षयोः ॥ ४५ ॥ तस्य सूक्ष्मस्फुटेदीय व्यस्थोत्तमदीयंका। सा गुणाद्रिश५०३र्भा खब्ध शुक्लाफलादिकम् ॥ ४५ ॥ अनेन्दोरथैतस्यात् ज्ञवमर्दाधिकस्य च ।। शीर्ष शुक्लाङ्कले देयं हादशाङ्गुलमण्डले ॥ ४७ ॥ पुष्टे पड़फुलाग्रीमा कृष्णं शिष्टं सितालम् । योग्य विबदले चेस्याइलनादिशः स्फुटः ॥ १८ ॥ आकारश्चन्द्रविम्बस्य प्राग्वन्दुिवयीवात् । मस्यद्वयात् सूत्रसक्तात् सिधः साक्षात् स यते ॥ ४ ॥ सादाङ्लास्मशक्लस्य शृङ्गालावतिसौतिः । न दृश्यौ दर्शनं तइस्लभवेत्तदुपान्तयोः ५० ॥ कला इचियावस्य दृश्यतां परिलेके । शुक्लपक्षस्य पादान्ते सूर्खास्तमयकालिकः ॥ ११ ॥ चन्द्रोऽर्कालको लेख्य उत्तरायेन भूतले ।। तमध्ये दिवा कोणेषु देयं रेखाचतुष्टयम् ॥ १३ ॥ अध्यानां यथा योगो विम्बमध्ये भवेत्तथा । चन्द्रात्यशिमगो दूरे कल्पनीयो दिवाकरः ॥ ५३ ॥ विम्याईं पश्चिम भाव्यं सातप बिन्दुरिन्दुतः । भूसंशः पञ्चहस्तान्ते देयोऽग्निदिशि दृष्टये ॥ ५४ ॥ उत्तराशा-महोबिन्दोः कल्पनीयोङ्घमम्वरम् । तिर्थस्थत्वात्तनुः प्रेक्ष्यः समोऽपीन्दौ सदातपः ॥ ५५ ॥ Digitized by Google