पृष्ठम्:सिद्धान्तदर्पणः.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदयः प्रकाशः । मापातवर्धनम् । यात्रादीनां शुभफलमले कण सत्कृतामां यस्मिन् भस्मीभवति गणका या मुलति भूयः । ते योगेन्द्र वितरणजपाद्येषु सूर्योपराम- प्रख्यं वलाम्यमिइ महापातमातत्य तत्त्वात् ॥ १ ॥ वैधृतव्यतिपाताख्यौ भदौ पातस्य कीर्त्तितौ ।। गोलायन क्रान्तिभेदसम्भवौ रविचन्द्रयोः ॥ ३ ॥ स्याहोलसन्धिरकेंन्दीविषुवलयस्ययोः ।। सन्धिरायन एव स्यात् परमापक्रमस्थयोः ॥ ३ ॥ क्रान्तिसाम्यं यदा भिन्नायगयोरेकमोलयोः । योग: स्याड्यतिपातायस्दा चन्द्रविवखतोः ॥ ४ ॥ विभिबगोलयोरेकायनयोः क्रान्तितुल्यता । यदा तदा वैधताख्यः सम्भवेद्दृष्टियोगजः ॥ ५ ॥ स्-तुल्यांशजालसम्मकसयोस्तु प्रवहादतः ।। तहक्क्षेपोद्भवो वद्भिर्लोकाभावाय जायते ॥ १ ॥ विनाशायातिपातोऽस्य लोकानामसकृयतः । यतिपातः प्रसिद्धोऽतः संज्ञाभेदेन वैधृतः ॥ ७ ॥ स कशी दारुणवपुलहिताचो महोदरः । सवानिष्टको रौद्रो भूयो भूयः प्रजायते । इति ॥ ६ ॥ चलांशसंस्कृतार्केन्डायगश्चक्रं यदा भवेत् । तदा सन्निहितो योगो वैधृतः पुनरेतयोः ॥ ८ ॥ योगात् षड़भवनान्यष्टादशवासं भवन्ति चेत् । व्यतिपातस्तदासन्न भिन्नपादस्थयास्तु तौ ॥ १० ॥ Digitized by Google