पृष्ठम्:सिद्धान्तदर्पणः.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३४ , अंगचिते सदसराथप्रारेषु स्विविय विधाः पुनः ।। गतिं विभिलग्नोखा फुटेषु दृष्टिको ॥ ८ ॥ कुयारस्पष्टगती१४शस्त्रियान्नो लम्बयोवृतः । प्राखामकाढूनाः स्युष्ट सिद्धास्तेऽन्तरासवः ॥ ८ ॥ तैः प्रागैरस्तमैतीन्दुः शोक स्तमयात्परम् । पार्कसावनत्व दि इयतात्कालिकीकृतौ ॥ १० ॥ सत्तौ केवलस्वेन्दोः प्राणानामाता मता । सूर्यास्तकालिकौ तौ चेद्वाौ से चन्द्रसावनाः ॥ ११ ॥ भगणाई रवौ दवा कार्यास्तविरासवः । तैः प्राणैः कशापक्षे तु शीतांशकदर्य ब्रजेत् ॥ १२ ॥ अत्राप्थस्तकालथौ रवीन्टू दृङ्गिये विधीः । उदये लम्बनासूनां धनवं स्थिरतोतवत् ॥ १३ ॥ उदयेऽस्तमये वापि स्वदिने या कुत्र वा। यदा दृक्श्चन्द्रमाः साध्यस्तदायं क्रम उच्यते ॥ १४ ॥ षष्ठप्रकाशविधिना खा समस्फुटे विधुम् ।। "वेष्टकालिकमानीय पूवापरकपालयोः ॥ १५ ॥ लग्नं तात्कालिकङ्गत्वा विविधं दृग्गतिं ततः । नतज्य प्रापरीतां सा दृगतिगुणाहता ॥ १६ ॥ त्रिज्याप्ताद्येन्दुभुक्तिन्नी मनु१४म्नत्रिज्ययो४८१३३ वृतां । फललिप्ता युतोनः स्यादिपिभोदयतो विधुः ॥ १७ ॥ प्राक्प्रत्यक्स्यस्ततः प्राग्वबतिस्तसंस्कृतात् शरात् । दृग्यममाञ्च स्थाशती इग्विधर्भवेत् ॥ १८ ॥ शृङ्गोबतिईिधा शुक्ला कृष्णभेदात्तयोः सिता । दृश्यत्वात्मयता सधैः कैचिकृष्णानुमानतः ॥ १८ ॥ Digitized by Google