पृष्ठम्:सिद्धान्तदर्पणः.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रिश्नाधिकार घोगतिवनिम्। चन्द्रोदययातःस्योहाराचान्द्रसावनः । आन्तेस्तहिनमानञ्च साध्यमिष्टं गतं ततः ॥ ३० ॥ पूर्व्याचे शुक्लपक्षस्थ ऋणस्यान्त्यदले विधीः । मा चङ्गोमतिः अण्णा कृष्णशुकमुखान्तयाः ॥ ११ ॥ विमलखिते चन्द्रमखलेऽशुसक्रमात् । अपहलस्थितिभवा विविधाकृतिसम्भवः ॥ २२ ॥ अप्यमदूरखमिन्दुइयं सदा ।। देशाशरवशानं तारतम्येन दृश्यते ॥ २३ ॥ सौम्यायनाशगों भानुर्दिनार्दै मस्तकापरि । दृश्यते यत्र तहेथे भेषादिस्थे विवसति ॥ २४ ॥ सममण्डलवयं दिवसान्तेऽपमण्डलम् । तत्राविक्षिप्तशीतप्रागतिः सरलेल्यते ॥ ३५ ॥ , समता शृङ्गयोस्तमात् क्रान्तिहसक्रमामवेत् । सबिवेभ गतिरोन्दाः किन्तु भेदः शरीवः ॥ २६ ॥ चऋग्रहणवलाध्यमवापि वलनइयम् । आयर्न पलङ्गं स्पष्टं वैक्षेपास्यमिहाधते |३७ ॥ चन्द्राकान्तरजीवास्मिन् वाटीर्विक्षेपको भुजः । दोःकटीवर्गयोगात् पदं स्यात्कणसंचकम् ॥ २८ ॥ . चिच्या भुअल्ली कप्ता सञ्चापि जतःलाः । घड्याशा वखांशाः स्युर्वेक्षेपास्तेऽङ्गुलामकाः ॥ ३८ ॥ स्वसमादौ पूर्वोतमाने दिचिह्नित लिखेत् ।। पड़ङ्कलगुण भन्दं तमध्ये वादशाङ्गलम् ॥ ३० ॥ वाहते वलने सटे प्राय प्रकिये स्वदिश्यदः । इन्दौ प्रत्यकपाशये प्रश्चाग्भेिदतो न्यसेत् ॥ ११॥ . . Digitized by Google