पृष्ठम्:सिद्धान्तदर्पणः.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिप्राधिकार चन्द्रग्रीवतिवनम् । १३३ इत्युकलीवलगृपालकुखप्रसूत- श्रीचन्द्रशेखरजतौ गचितेथिसिके । सिद्धान्तदर्पण रुपातिबालबोधे सास्तोदयो अरचि विश्वमित; प्रकाशः । ८६ । इति शौचदशैखरसिंरक्षतौ भिजात दर्षनै चिप्रत्राधिकार • अदयामयनी नाम योदशः प्राः । चतुर्दशः प्रकाशः । | चन्द्रमशक्तिवर्धनम् । गोबर्ति विधीवेचे अनित्यास्तमयोदयाम् । इशिहां वासनावलिः सुबोध छेदकान्वितम् ॥ १ ॥ उदयास्तमौ नित्यावाने प्रथम विधीः । इकाइयसंस्कारस्पष्टसुन्दुभावतोः ॥ २ ॥ अयनांशैः संस्कृतयोः सूयास्तसमयोथयोः । सषड्भयेाः काललवाः साध्या खातराभिः ॥ ३ ॥ तयारूनस्य भोग्यासून् भुलासूनधिकस्य च । तदन्तरोत्थलम्बासून् संयाज्यभरावृतेः ॥ ४ ॥

स्युः स्फुटान्सरकालांशा रसादसा घटिकादयः ।

ताहिकाइते भुक्ती रवीन्दोः षष्टिभाजिते ॥ ५ ॥ सत्फलान्वितयार्भूयः कर्त्तव्या विवरासवः । असक्षकभिखे तु स्थिराः स्व रविचन्द्रयाः ।।। अत्र चन्द्रस्य इकाइयरार्थं पुनः पुनः । यतः फुटेदोः पातस्व भेदारिखेपभिअता ॥ ७ ॥ Digitived by Google