पृष्ठम्:सिद्धान्तदर्पणः.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ गरिने सूर्योदतरितो वो अद्रश्वासांगतोऽधिवः । ब्यूनसतो न हुवेत गीतरमिभुवि खितः ॥ १३ ॥ भी विक्षेपबाख्वात् प्रावधिवेपतः लुटा । क्रान्तिः साध्या ततस्तेषां दिनमानासवरावा ॥ ११ ॥ नित्योदयास्तसमयौ खनौ तत्कायसअौ।। तत्वार्यानरबासुभ्यः कालांशैलनोइम १४ ॥ पादतमय प्राचामुदयं यान्ति सर्वदा । भानि प्राग्मतिशून्यत्वात् सूर्याजीवकुजार्विवत् ॥ १५ ॥ पक्षादस्तमयात्पू येषां प्रागुदयो भवेत् । उदयास्तमयौ तेषां गेष्टौ प्रत्यक्षमीक्षात् ॥ १६ ॥ यद्यानविलिप्तान भानामस्तोदयांशकाः । ये बे कालामकास्ते कीर्थले इमाः क्रमात् ॥१७॥ या या चिवविक्षिप्तान सा पधादिमागी ।। सदस्तीदयभागां साधायेंषु राताम् ॥ १८ ॥ पर सपाई१।१५ साई१।३० सन्निपार्द।।४५ दिलोभनेर । सिधा२४त्रिपक्षा२१ दृपचाः२२ चितिपक्षाः२१ खपक्षकाः२० ॥१८॥ “साईपक्षौ२१० गुणाः पैदा ४ विशिस्खा। ऋतवोऽद्रयः । अके१० ऋतयो१८ऽत्यष्टि१७- घना१७ भूपा१५ दृपा१तथा ॥ ३० ॥ अष्टावक्षा दिशी१• रुद्रा११ विवस्वन्ती१३ गुरेन्दवः१३ । तिथय १५स्थियो१५ऽर्थमाः१५ ': । गन्नाः१४ अकाः१४ अतेन्दवः१४ ॥ २१॥ Digibed by Google zimbra.