पृष्ठम्:सिद्धान्तदर्पणः.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्राधिकार प्र यासमयवर्षनम् । १३७ मनव१४तिधयो१५ भूपा११ घनाः१७ सैका १८ मवैग्दवः१e | विश्वे ११ विश्ले११ विरूपाचि१। सूयाः१२ सुयाः१२ प्रभाषराः१३ ॥ १३ ॥ गखाः२० पक्षा२१ इपचार- याअष्टभुजान्तकाः२३/२४॥२५॥२॥२७॥२८ । अद्रा११ अद्राः११ शिवा११थि चरितः१० परिकीर्तिताः॥२३॥ अथोत्रिंशतवत्वारिंशदा- विक्षिप्तिवाः३८-३०॥११॥१३॥३४॥३५॥११३३८३८४० । नव कालांशका एवं लोकार्दै विभि१३मताः ॥ २४ ॥ अतः अमेज्यसौम्यार्बिभौमाहोदयभागयाः । प्रायशोऽञ्चाः शिवा११ विजे ११ तिथयो१५ऽद्रीन्दवः१७ क्रमात् ॥ २५ ॥ चमचाईनिटखितस्य पशिअमनः। मनो१४ भानवः१२ अष्टा विले मथतयोदिताः ॥११॥ अछार्कयोर्कयो कथितांयाधिवेऽसरे ।। विम्यो. दृश्यस्ततो न्यूने ग्रहणामदर्शनम् ॥ २७ ॥ अस्तदिखतभागेभ्यः कालांशोनाधिकखयोः । क्रमादरमखोऽतीतो भावी चेति विद्यार्थ्यताम् ॥ २८ ॥ तेभ्यस्तुदयकाष्ठायामाधिक्यन्यूनभावयोः । अंशानामुदयो यातो भविष्यनिति चिक्यताम् ॥ ३९ ॥ चलगिसंस्कृतान्यक्रान्तोदयासुभिः । उदयेऽस्तमये तहत् सषड्भोदयासुभिः ॥ ३० ॥ अार्कभुती गुणिते सोभनागेन्दुभि१८००ईते । सात झालगती तत्तविवरणोदयासः ॥ ११ ॥ • Digitized by Google