पृष्ठम्:सिद्धान्तदर्पणः.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! " अयोदशः प्रकाशिः । .. यादय समययनम् । अथ अहाणामृक्षाणामुदयास्तमय । याख्यादुत्तौ खकेन्द्रागैत्र सूक्ष्मतया पुनः ॥ १ ॥ उदयास्तमयौ ईधा नित्य नैमित्तिकावपि।। ..प्रवहाख्यमद्भाग्यज्योतिराङ्गास वैश्मनाम् ॥ २ ॥ उदयास्तमयौ नित्थौ भवतः प्राक्पराग्योः । . वक्ष्ये नैमित्तिकौ सुयसत्रिकर्षभवाविमौ ॥ ३ ॥ सुसुर्योदभ्यधिकाः पादतं जीवकुजार्कजाः । .. अनाः प्रागुदयं यान्ति प्रक्रौ वक्रिी तथा। इति ॥४॥ अवधिको बता घेया निकटे प्राक्परस्थितेः । .. अधिकी मेषगस्तस्मादूनो मीनगती मतः ॥ ५ ॥ सू-जना विवस्वत: प्राथमिस्तं चन्द्रप्रभार्गवाः ।। ... ब्रजम्यभ्यधिकाः पश्चादयं शीघ्रयायिमः ॥ ६ ॥ , सूर्यास्तकालिकौ पातु प्रायमुदयकालिकौ । दिवाकरग्रही कु थ ग्रस्य तु । इति ॥ ७ ॥ कृत्वायनजमान्तु वक्ष्ये विक्षेपलिप्तिकाः ।। अक्षभाच्चाधिभू१२भाः खुल्लाष्टविधु१८००ताड़िताः ॥८॥ तत्कालोयविलग्नासु भा धनमृणं वगे। प्रास्थेऽके याभ्यसौम्योथशरयोस्तमागे ॥ ८ ॥ म् -- तयोर्लग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः । प्रतीच्यां षड्भयुतयोस्तनम्नान्तरासवः । इति ॥ १० ॥ सुलेम्दोः स्फुटविक्षेपः अष्टावनतिसंस्थतः । असञ्जयनकलाः प्राक्प्रत्यग्युतवर्शिताः ॥ ११ ॥ Digitized by Google