पृष्ठम्:सिद्धान्तदर्पणः.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४

प्रगति

क्रान्तिमयमान्तयोः स्युशनुत्तरायणगोलसन्धितः । उत्तरे स्वरम६० भागदूरगस्वन्धगोलधुगसन्धिदक्षिरे ॥ ८ ॥ वहित ६ ३ लवदूरगोऽदिते(७) देशियभिदवाग्दिशं गतः ।। मूल(१)तोय(२०)भिदौ तथाभित्रि- देशवा(२२)सर उदग्दिशं गतः ॥ ८० ॥ याम्यायनान्तस्थलतो दिफासभा वनाग८०भागान्तमुदग्दिशि स्थितः । गोले विलिङ्गतिमय प्रयास यथा सुबोधो न तथा भवेदिवि ॥ ८१ । । सम्यग्यन्त्रमिलहिलोचनजनाः पश्यन्ति तारामय तं मागं गुरुर्भ(८) च भावतिशिखानीसाभरेखाङ्गिताः । . चन्द्र तोयगिरिदुमान् बुधसितौ शीतांशवखण्डिौ शौरवगतं प्रकाशवलयं सूक्ष्ग्रहोपग्रहान् ॥ २ ॥ पटापटुरुचीकृतप्रकरहाटकश्रीर्जगत्- फटाइघटनास्लुटोकटकटाक्षपातमः । वटहुमतटोटद्युतिरनिष्ठभूटाटव फटाधरफटाच्छटानटपाटवी पाटवेत् ॥ १ ॥ इत्युकलोवलनृपासकुलप्रसूत- श्रीचन्द्रशेखरकृती गणितेऽचिसिखे । सिङ्गान्तदर्पण उपादितबालबोध यातो भययुगकभितः प्रकाशः ॥ ६ ॥ इति श्रीचन्द्रशेखरसिकातौ सिखानपी त्रिप्राधिकार . | भयौगदर्शनी माम बादशः प्रायः ।। Digitized by Google.