पृष्ठम्:सिद्धान्तदर्पणः.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तघायनांशसंस्कारो वामशेषां यदीरितः ।
तस्सवें कविभिभाव्ययं महाधिकथितः ॥ ५ ॥
लिप्ता तिथ्यं १५शमानः४ स्खे यश राजत्युदधुः ।
न तमध्यभुवयाने सूत्रपाताईमिष्यते ॥ १० ॥
होताष्ट८४लिप्तान्तरितो निजकेन्द्रायती भुवः ।
मेषादिथी भमत्यस्मात् पौषभ(२७) गगनाईगै ॥ ११ ॥
उग्रतो दृश्यते विसौ(२२) दिव्यां(७) चासमोतिः ।
स्वाट्टे(१४) नतस्तती मध्यस्थानमध्यान्मीयताम् ॥ १२ ॥
एवं याम्यधुवो मेधिमूलयोजितगौरिव ।।
तुलादियो भ्रमबभे दृश्येताक्षरभागगैः ॥ ३ ॥
अंशास्तु विविधा मेया मानांशाः कालजयकाः ।।
वैशंपायति सम्मान भेदात्तौ कालजौ ॥ ६४ ॥
अशी विभिनौ भवतश्चान्ते साया३६० समौ ।
मानकालांशयोः साम्यं विषुवत्त एव तत् ॥ १५ ॥
मइदन्तरमेव स्यात्तदुदग्याभ्यभागयोः ।
प्रक्पिश्चिमान्तरस्यायं क्रमोनावागुदषितैः ॥ १६ ॥
यथार पालकत्वोः सौम्ययाम्यान्तरं शराः५ ।।
भागा एव समा दृष्टा मरीयम्त अतोः पुनः ॥ ७ ॥
प्राक्पादतर हृष्टा मानशास्त३५सयकाः ।
साः।३०स्तत्तत् शशिभ्यस्तयोः साध्य स्टापमौ ३ ६८ ॥
दिनव्यासदले प्राम्वत् तद्योगाई इतिर्भवेत् ।।
मानणाविज्ययाभ्यस्ता हुताप्ताः क्षेत्रजांशकाः ॥ ६ ॥
स्युस्खे लम्मा सुगचिताः खसभागमधी१८००ताः ।।
काखांशाः स्युस्ततो मानभागा व्युत्मकमतः ॥ ७० ॥