पृष्ठम्:सिद्धान्तदर्पणः.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततः शायकै ५ रचिरषिरा नवभिस्ततः ।।
ततोऽष्टाभिर्वशिष्ठोऽस्मान् मरीचिर्यतेऽष्टभिः८ ॥ ४७ ॥
अरुन्धती थिता प्राथ स्वामिनोऽद्रिकलान्तरे ।
या वशिष्ठातिनेदिष्ठा यन्त्रदृष्टाणुरेततः ॥ ४८ ॥
सा नेष्टा सदसइष्टिफलीतेः प्रथमैथ्यते।
एकास्या मानविकला तिसोनेरष्ट छान्यतः ॥ ४ ॥
परस्परस्य चैतेषां सदा तुल्यान्तरस्थितैः ।।
टअन्ताक्षयोगेषु कालांशा दिक्१०पलामकाः ॥ ५० ॥
तेऽष्टादशशताभ्यस्ता व्यवसमासुभिताः ।
प्राधुवाया भवन्तीष्टमुनिक्रान्तटांशकाः ॥ ५१ ॥
सप्तर्षिमण्डलायमस्यधि४३कालांशकोऽपि यत् ।।
सायनांगतुलाकन्यायित्याङ्गब्ध ४६ ईक्षते ॥ ५३॥
क्राम्यसा सौम्यवाणांशा लिख्यतेऽङ्गशराः५६ क्रतोः ।
पुलस्यैकपञ्चाश५१त्युस्यस्याग्निसायकाः५३ ॥ ५३ ॥
अपविण ५६ एवाचेः षष्टि ६० रङ्गिरसी मला ।।
होषध्यंशा थशिष्ठस्य ६२ मरीचेः षष्टि ६०रीचिता ॥ ५४ ॥
सर्वदायं शरासे यदि तुख्यो भवेत्तदा।।
युग्मासस्थवशिष्ठस्याचतुर्भागान्सरो ध्रुवत् ॥ ५५ ॥
स्फुटक्रान्तिर्महर्षीणां तुल्यता यदि सव्वदा ।।
तदा राश्यसरप्राप्तौ विक्षेपो भिन्नतां ब्रजेत् ॥ ५३ ॥
यमागस्यस्फुट कार्यथा साम्यं सरेयसे ।
दस्रादीनाञ्च वैषम्यं तथैध नेक्षितोऽयमः ॥ ५७ ॥
प्रत्ययं प्रागतिः प्रोशी पुराणैरएलिप्तिका ।
तेषां नो निविता पूर्वानुभवादर्शनामया ॥ ५८ ॥