पृष्ठम्:सिद्धान्तदर्पणः.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं ध्रुवभातिमार्गः छागि३६°क्षेत्रभागकः ।
पप्याधिखिप्ताअवसु८४८मनिवसतिः ॥ ७१ ॥
जातिभेदे मर्षीयामाते: समता यदि।
अत् तदातरजाखांशाः ब्राम्ययत्वभवः ॥ १२ ॥
क्रमादल्याच्च भूयसो भवेयुसुंगणक्रमात् ।
काशातरमेतेषां जातिभेदे यदि थिरम् ॥ ३ ॥
तदातनिधी स्थातानाशान्तरांशवत् ।
खिरा क्रान्तिर्यदेष स्यात् कालांशाः स्युस्सदा स्थिराः ॥७॥
क्षेत्रांशानां स्थिरत्वे स्यात् कालमानाख्यभूरिता ।
क्षेत्रमानांगयोः सिद्धिः कालमानांशयोरिव ॥ ७५ ॥
अशा भुवया ये ते बतायगद्दजियाः ।
सरिता एव विजेया विधेपास तथा स्फुटाः ॥ ६ ॥
अायाममाटो बाः अदम्बाभिमुखसितः । .
मंचा ध्रुवमुखः स्फुटः सातारकेशुवत् । ७७ ॥
आपञ्चांचलनाजानां ब्राम्यन्तात् शरसाम्यतः ।
क्रान्तिभेदस्ततो रापिदिममाने पृथग्भवेत् ॥ ७८॥
यस्य सौम्या स्फुटक्रान्तिमाभ्योऽधिका खतः ।
सई सदोदितं यस्य याश्या स्थात् सब दृश्यते ॥ ७ ॥
हातरजा लिप्ता अभुक्त्या विभाजिताः ।
दिनादिभिः फसैयौगो अहीनेऽधिके नुवात् ॥ ८० ॥
एच्यो गतो वगै तु गतेच्यखविपश्यात् ।
असञ्जका तुख्यफले स्याता अहोनी ॥ १ ॥
अस्यायनgङ्ग छत्वाथ तारयोः ।
का दिमनियामाने सुटक्काग्निचरमात् ॥ २ ॥ ..