पृष्ठम्:सिद्धान्तदर्पणः.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारनिभा(२५) भारसमा(२६) मीनाभा(३७) चेति सम्मता घड़वः ।
काशिवञ्चिोक्ता भित्रातयः स्वशास्त्रेषु ॥ १६ ॥

अधि(१)च(५)भगे(११)द्राग्नि(१)
सोय(२०)विवा(२१)जपादजाः(३५) ।
अहिर्बुञ्जस्यो(२१)सरस्था योगतारा ध्रुवांशगाः ॥ १८ ॥

स्थूलाक्षरैः युक्तः भागःइन्द्र(१८)गोविन्द(२२)मिया(१)म्नि(३)जीवानां(८) मध्यगा मताः।
अदित्या(७)दित्य(१३)दैत्यामा(१८)मीयानदिगवस्थिताः ॥ ३० ॥

वित्त(२३)स्याभिजितः(०) पश्चात् पूर्वस्या (४)सर्पयोः(e)।
याश्या स्थूला पितुः(१०) पूष(२०)-
यमा(२)म्शाच(११) दक्षिणाः ॥ २१ ॥

अपीटयोनिकाष्ठायां योगतारा प्रचेतसः(२४) ।
गरवधूवातान(१५) स्वरूपाच्येकभावतः ॥ २२ ॥
योगताराविलिप्तास्तु सूक्ष्मः क्रमान्-
मानतः षड्भुजौर वयः सप्तयः।
६वी झाभ्रतः कुञ्जरा, लोचने
सिन्धयः४ घडू गुणाई वाईथ४ञ्चाब्धयः४ ॥ २३ ॥
सैन्धवाऽस्म्रीन्दव१३श्चक्षुषी सिन्धवः४
सप्त पञ्चा५ब्धय४साब्धयोऽधीन्दवः१४ ।
वाजिनः पावका वीतिज्ञोगाः३ कता
अर्णवा वयश्चेति दस्रादितः ॥ २४ ॥
देवमातुः७ पुनर्याम्यगा तारका
सर्बताराधिका तदिलिप्ता नखाः३० ।
तधुवः सप्तसप्तां७७शका मार्गणः
खावां४०शा निजापक्रमाद्दक्षिणः ॥ २५ ॥