पृष्ठम्:सिद्धान्तदर्पणः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ यस्य(४।५।६) राधाषटक(१६।१७।१८।१०।२०।२१)-
स्था:(e) करस्य(१३) चित्रायाः(१४) ।
वरुणस्य च(२४) विक्षेपो याम्यः सौम्योऽपरर्धाणाम् ॥ ११ ॥

रामा(१)३ गुणाः(२)३ षड़(३)विषया(४)५ हुताशा(५)३
रूपं(६)१ शरा(७)५ वय(८३ आशगाव(e)५ ।
बाणा(१०)५ दृशौ(११)२ युस्म(१२)२मथेन्द्रियाणि(१३)५
धरा(१४)१ स्थिरा(१५)१ पञ्च(१६)५।
नगाथ(१७) रामाः(१८)३ ॥ १२ ॥

गन्दाः(१८६ समुद्रा(२०}४ निगमा(२१)४ गुणाञ्च(२२)३
रामाः(०)३ गरा:(२३)५ खाभ्रभुवो(२४)१०० भुजौ(२५)२ च।
दृशौ(२६)२ ड्रािमा(३७)३३ इति तरिका
सोदिता साभिजित क्रमेण ॥ १३ ॥
जीवर्स(८)मध्ये बहुतारकाणां स्थितावपि व्यक्ततया विनायैः ।
एकत्वमुक्तं कतिचिहिभिमसपानिभानीत्यपरे वदन्ति ॥ १४ ॥
ऋचचयस्थाकतयः प्रत्ययहेतोरथाभिधास्यते ।।
तुरगवदन(१)विकोण(२)ज्वलनशिखा(३)नः(8)सदृक्षास्ताः ॥ १५ ॥

मार्जारपाद(५)विद्म(६)-
कामुक(७)कठिनीरज:(८)वच्छ(e.)निभाः।
लाङ्गल(१०)भारसमाभ(११)
भार(१२)कराभ(१३) च मुभा (१४) ॥ १६ ॥
माणिक्य(१५)तोरण १६)फणि(१७)-
क्रीड़रद(१८)कम्बु(१e)सूर्प३०)सद्दशतनवः ।
सूर्पा(२१)ग्निविब(०)सायक(२२).
मुरज(२३)वितान(२४)प्रतीकाशाः ॥ १७ ॥