पृष्ठम्:सिद्धान्तदर्पणः.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूबेसिवान्तवावादियं तरिका
सुअवासी मुनिवेति निधीयते ।
चेददिबास्तदा याम्यगाना वधु-
स्तारका तब्समीपेऽपि नियताम् ॥ २६ ॥
वैचिदार्मगव्याधनामा मुनिः
सोमभादृयाम्यगतदधुवोधवः ।
याम्यवाो रदाः२२ खापमादंशका
दिग्र०विखिप्ताय समजलायतिः ॥ ३७॥
तस्य चेशानभस्थापि मध्यस्थिता
तारकास्तिस्र विभका अवताः ।
एकषष्टिः१त्रुवः स्थूलभस्यार्थयुग्-
वपिचाः२१॥ शरो याम्य असा मतः ॥ २६ ॥

पुतभुग्ध दययोः पचाचां५३शा ध्रुव सौरोः
प्रथमस्याटौद्ध भि३०वितीयभक्ष्योत्तरष्यथाः ॥ ३८ ॥
दयपूर्वस्वां पञ्चभिः प्रजापतिर्वसति ।
तस्योत्तरविक्षेपः कुरराम३८शकोऽच्युदितः ॥ १० ॥
आधुनिकैरभियुनिशियोक्तं पृथक् च संथानम् ।
हुतभुदययोः प्रजापतेस्तत्पुनवंचूमि ॥ ३१
दुतभुगधुवः सपाटा५८/१५गाः साहिपञ्च५}१५सौम्यशरः
घड़िकलासमार्ग ध्रुवः पुनादयस्य ॥ १२ ॥
अर्थाः५१ सौम्यशरत्रिभुजलवा उपासनविकलाः ।
सोमभ(५)याम्यगतो यो सुचक एतप्रजापतिमम् ॥ ३३ ॥
खाइ(१४)स्यापांवः पक्षलवान्ले वसत्बुदभागे ।
आष्यबसस्तमौथे स्थूलः किञ्चित्ततोऽकांगैः ॥ ३४ ॥