पृष्ठम्:सिद्धान्तदर्पणः.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दक्षिणोशरयोः क्रायोस्तद्युतीना पलप्रभा ।
वियोगाच्छषदिक्संस्था स्थानुजाङ्कलका में १०३ ॥
दक्षिणोत्तर रेखायो अलाका भुञसम्मिताम् ।
केन्द्रीप्रसाथ दिग्भेदादये विदं निधाय च ॥ १०३ ॥
भुजवर्गीनभावर्गातलगर्भवत्पदम् ।
सा कोटीः प्राक्कपालथे खगै विन्दोः परो दिशम् ॥ १०४ ॥
प्रत्यये प्रतिपूर्वाशां प्रसार्यो यत्र सा स्मृशेत् ।
छत्तं तत्र प्रभागं स्यात्ततः शशिधावधि ॥ १०५ ॥
नलकं कर्णमार्गस्यं न्यस्यास्य अषिरेण सः ।
भाग्रस्यमुकुरै खेटो दर्शनीयो विपश्चिता ॥ १०६ ॥
योगकाले अौ इष्टुं तद्विक्षेपसमारम् ।
लुइयं निखायास्य शिखयोः सञ्जताविमौ ॥ १० ॥
छायाप्रलम्ननेवाय दर्शनीय सुबुद्धये ।
द्रष्टव्यानि फलान्यासां संहितासु युधां बुधैः ॥ १०८ ॥

उझा ये हुत्तविम्बा इङ गगनसदां सूझविम्याचे भान
वयम्से सेऽभावानृप१६ गुणसितान्तिजाज्वल्यमानाः ।
खीयेष्वस्तोदयांपेष्वमृतकरसमज्योतिरालोकनायो-
धन्ते व्यासैश्चतुर्भेस्तनव इति चतुर्थांशमानाः स्वतस्ताः ॥१०८.॥
दृष्टं शुक्रस्य गाढ़ास्त्रमयसमयजं मण्डले चडभानौ
कीटांगे पद्मर्विशे गतवति कलितोऽर्थाद्रिगोऽब्धप४८.७५व्दवन्दे ।
भावहिष्कम्भदसां३२शमितमित इदं खार्थ षड्६५० योजन स्या-
दिव्यन्यजनेयमम्मात्तनवं इनतनीस्तारकाः कोर्षहाः शुः ॥११ ०१॥
अबुदावलिविड़म्बितनुश्रीरबुराशितटविस्कुटधामा।
अम्बुपत्तनपतिः पतितानां संव्युदस्थत तमःपटलं नः ॥ १११ ॥