पृष्ठम्:सिद्धान्तदर्पणः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्थकशीबशनृपाकुसाग्रस्त
वीचन्द्रखरखतौ गतेिऽपिसि ।
सिद्धान्तदर छपातबाशयोध
एकादशी युतिः प्रययौ प्रवाः । ११२।

इति श्रौद्रशेखरक्रिती सिंदिप चिप्राधिकार
तिमी मै; अ: ।


दिग: प्रकाशः ।

भोयम् ।

अथ भ--योगाय न वो धुवान् राम् ।
साकारान् योगताराः साङ्गानां वियविस्तृतीः । १॥

दस्रादीनां ध्रुवांशः सु-
व्यछि काहा:(१)८.४५ कुबाइवः(२)२१।
सपाटेश्यम्मयः(१) ३५११५ साई-
घडू वैदा:(8)४६।३० साधिखर्भव:(५)१०।१५ ॥ ३ ॥
गरषट)१५ साग्न्यिाशः(9)८,०१५
स्वताशा(८)१०४ वसुखेन्दवः(४)१०८।।
रसाः (१०)१२६ साईबीग्दा(११)१४।३०
रामबाणहिमांशवः(१२)१५३ ॥ ३ ॥
शरभूपा(१३}१६५ नवधना(१४)१७८•
स्तिमन्दसितभानवः(१५)१८३।
नगाभप्रचा:(१६)२०७ साष्ट-
भूभुजा(१०)२१८३० रसदृग्दृशः ॥ ४ ॥