पृष्ठम्:सिद्धान्तदर्पणः.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवैचायगद्दामा मंतिमै स्वतैः ।।
विषिर्भयुतिः साध्या वेबसारतः ॥ ६.० ।
छत्तान्तः समासाको वृत्त सैसिय पूर्ववत् ।
तप्रधान विधोर्विचे वृत्ते वसनं तथा ॥ १ ॥
या खदिगि मोक्षऽधदियि नय ततो गुरः ।
चन्द्रमध्ये प्रती दिमिति अतः ॥ ३ ॥
तत्यायोः खदिग्बाणः प्रसार्यः येष्टकालिकः ।
समावेऽयुतिर्यत्र ततः शीतांशमध्यगम् ॥ ३ ॥
सूत्रं यत्र सुशेर्मि सस्थात्र अनिर्गमौ ।
मैयौ या भागाच्च गोलवैदिभिरश्रमात् ॥ ४ ॥
गावग्योर्युत् इग्मतिः शतप्ताड़िता ।।
धरिपोरिभुज२३१र्भका सम्बनाये पर भवेत् ॥ ८४ ॥
एवं प्रअयोभनौ प्रवेगापगमकमः ।
शरी दिशरस्ता छेदके मध्यगो रविः ॥ ६ ॥
ताराहाणां किरणैः शच्छाया यदछटा।
छायाग्रस्ते तदादणे यासको मूगाः ॥ १७ ॥
समभूमौ प्रतिष्ठाप्य पक्षोक्षित गरम् ।
इसमकाजं तं बादशांशालान्वितम् ॥ ८ ॥
इष्टकालिकखेटय गतकालाभित्र प्रभाम् ।
घोरागीय सानो परितो सिखेत् ॥ £।
तमुखासमा प्रक्रियोर्याबसौग्ययोः ।
विलिसेकेन्द्रसंस्मर्षि सरले रेखिकायम् ॥ १० ॥
अस्य वा अष्टान्तिज्वाभायवोरता ।
वन्याशा भवेदमा वेष्टकालेखामिका ॥ ११ ॥