पृष्ठम्:सिद्धान्तदर्पणः.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अहे वक्रिणि मध्येन्दुतत्वोयगभाजिता ।
सब्ध मायादितकालगतिले त्रिभज्यया । 6 ।।
भक्त ताणतो जीवा परः स्यान्ट्रलमयोः । ।
अन्तराजकोटिव्ये साध्ये दोपरान्तरात् ॥ ६ ॥
स्वघ्नात् कोटीवर्गयुताच्छूतिमूले पराहता ।
कोटीः अतिता लब्धधनुः प्राणा धि मध्यमाः ॥ ८१ ।
चन्द्रर्जुग्रहयोर्मध्यगत्यसरहता इताः ।*
स्फुटगत्यन्तरेणात्र गतियुत्थानृजौ पुगः ॥ ८ ॥
विभोनलम्नप्राक्प्रत्यकथिते चन्द्रे वकालतः ।
हीना युतास्तु तत्कालगतिज्ञास्त अद्यया ॥ ८३ ॥
दृमात्याप्ताः स्फुटा तैः संस्कृतः समलिप्तयोः ।
चन्द्राग्याइयोः कालो युतिमध्ये स्फुटो भवेत् ॥ ८४ ॥
तत्कालविचिभतनोईक्क्षेपः प्राग्वदागतः ।।
वविवशर५१३भागाः माझ६ १सोऽवनतिर्विधीः ॥ ६५ ॥
राशियोनलस्य याम्यसौम्यनतक्रमात् ।।
शराक्षानुसतेः सिधा या नतितत्परिष्कृतौ ॥ ८ ॥
चन्द्रस्य च कुजादेव शरौ चेदेकदिग्भवौं ।
तदा तद्ववियुते; शेषो दिक्शरश्चन्द्रतो अहे ॥ ७ ॥
याम्यसौम्यस्थिते योग्यसौम्यायछेदकाय सः ।
तौ चैङ्गिदिशौ तसत्संयोगाद्दिकारः स्फुटः ॥ ८८ ॥
ताराग्रहाणू सर्वेषामधथग्छीदको विधुः ।
प्रवेशतत्पुरतेषां प्रायः पयादिमिर्गमः ॥ ८e ॥


* अप फुटग सिप्रदेश. चम्मथमगतिशत; मूर्यग्रने तथाले :, 1: ...