पृष्ठम्:सिद्धान्तदर्पणः.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विज्याप्ती स्यान्नतिः अष्टा सूर्यप्रणवत्तया ।
संस्कृती अहविक्षेपः स्फुटः स्वादथ लम्बनम् ॥ ६ ॥
कथ्यते या खगयोः काले सभकलीततिः ।
सदा स्वीया परनतिगतिम्री पिजीवया ॥ १८ ॥
भक्ता विभिलग्नस्य अचस्यान्तरजीवया ।
गुणिता विज्यया भर प्राक्प्रत्यये नभयरे ॥ ६८ ॥
विभीनलग्नतः वेश्या शोध्या चस्यात्म सम्मनः ।।
नभचरस्तविधयोर्ययोः स्याद्यदक्षरम् ॥ ७० ॥ -
ततो गतैयकालः स्याद्यावान् समकलीतौ ।
गतियोगान्तरवशात् प्राग्वत्तबब्बनं स्कुटम् ॥ ११ ॥
दूरत्वातिशून्यत्वामानामनतिभावतः ।
तरलेटसंयुतौ कालः खेटगत्वा गतः परम् ॥ ७२ ॥
सभी विम्बभेदस्थान्योऽन्यं सारानभासदाम् ।
सम्यगावगती साध्ये मान्य क्लिष्टभावतः ॥ ७६ ॥
अहवद्युतिकालस्त साध्यो भिबैकदिगतौ ।।
भुतियोगान्तरालाभ्यां स्वस्वमानानुसारतः ॥ १४ ॥
वक्रयोरल्यबरयोः कदाचिदुधक्रयोः ।
सूर्यमण्डलभेदः स्थासकालो भुक्तियोगतः ॥ ७५ ॥
विम्बभेदेऽपि चैतेषां चन्द्रेण स्यात्समागमः ।
नतिलम्धनसिंग स्पर्शमोक्षादि पूर्ववत् ॥ ६ ॥

सूझचन्द्रस्य समता या काले कुजादिना ।
सम्वनाथ तदा चन्द्रमध्यभु७ि८०३५र्मन१ ४घृता५६।३८ ॥ ७७ ॥

कुजादिपरनत्यूमा षष्टिन्नी विकलान्विता ।
मध्ये वक्रतत्वेटगत्तरविभाजिता ॥७८ ॥ .