पृष्ठम्:सिद्धान्तदर्पणः.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भागां खतो भास्वरत्वात् समदूरवितैः धितः ।
साम्यं सदैव किम्वेषां का हुम्वियालिता ॥ ५५ ॥
युभेदानथो वये अक्षयोः समलिष्ठयोः ।
इम्दिान्तक्षयस्य युद्धमुनेस्यनामकम् ॥ ५६ ॥
विम्बवैध च भेदास्य मानयोगायवेऽन्तरे।
तस्यादेविमर्दास्यमपसव्यं ततोऽधिकं ॥ ५० ॥
अंशावधि भवत्येव भागाधिको समागमः ।
सभषे वपसव्यस्त यथेको दीप्तिमान् ः ॥ ५८ ॥
अन्यो विवर्चस्तयुधं दीप्तौ ॥ चेसमागमः ।
तत्र । चंद्रगिहीनौ कूटयुई तदुभते ॥ ५ ॥
स्थूलविबो जयी खेटराजयोत्तरखितः ।
जितोऽशुः समयोग्यः सर्वदा सजिगुः ॥ ६ ॥
सौम्ययाम्यस्थितीचार्यं प्रोको हुथी परम् ।
सम्बनमतिअष्टलेटतः खातु तद्युतिः ॥ ६१ ॥
गखतेऽशभदेऽपि भौमादीनां बुधनं यत् ।
प्राग्भिोदिते तेषामयले नतिसपने ॥ १३ ॥
तथापि गसिताभावयतया मया ।
परिकल्पा निगयेते सदियां परितुष्टये ॥ ११ ॥
परमा नतिरक्ख इरविंगतिविलिप्तिका।
सैव अशुयोर्मध्या विव्याप्ती क्दिो आता ॥ १४ ॥
पुस्तकालदृक्पगुपिता विल्ययीता।
स्टावनतिरन्येषां जया सापरार्मा ॥ १५ ॥
गतिः खद्रापरिधिभिर्गुशिता भगि३१०भाषिता।
त्रिज्याप्ती तुर्थकमा पुनक्षेपताड़िता ॥ ६६ ॥