पृष्ठम्:सिद्धान्तदर्पणः.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तविभिभाङ्गापमयोर्वियोगायोगात् विभिनेकदिशीः क्रमम् ।
साध्या नत ज्या तु मैव मध्या लापम ज्याप्युदयज्यकाख्या ॥२६॥
मध्योदयज्यागुणिता विलग्नयुज्याता लब्धप्ततिः समेशा ।
मध्याकतौ मूलमितो याप्त दृक्क्षेप एष वनशानुसारात् ॥ २७ ॥
किं वा विभोनां तनुभव भातुं प्रकल्या तत्क्रान्तिचरशुभागम् ।
संसाध्य तल्लग्न युगान्तरोथकालस्य तन्नदलस्य शान्तः ॥ २८ ॥
ये चासवसजनतोकमज्यासाध्यन्तिका तदितीब्रतज्या ।
वेदो नरो दृगुण एतदंशा मतात्रिभोगापम उरोऽक्षात् ॥ २८ ॥
वाचेदः सौम्यतांशकासेऽन्यथैव याम्याः शरसंस्कृताः स्युः ।
दिक्याम्यभेदोत्ययुतिक्किदाभ्यां राजा च दृक्प इति विधेषः ॥३०॥
अथकस्थितञ्च प्रथमैन्दुभुक्तिफलेम मिन्नः कलिकामना सः ।
त्रिज्याकृतः कर्कि मृगादिमन्दकेन्द्र स्फुटः स्यात् फलम्बियुक्तः ॥३१॥
दिधीमायौरव कलाल्यमाने बासेऽष्टचक्षुः२८ कलिकाधिके छ ।
दृक्पयोः सूझतया द्वितीयो प्रायोऽन्यथा स्थलतथापि वायः ॥३२॥

मध्यार्कचन्द्राम्यनतिदयस्य ०।३१५३८५६/२८।१३
दृक्क्षेपनिम्न विवरं५६।६।३५ चिमौर्बा३४३८ ।
इते गतिस्तस्वयमां२२५ गतीन-
दृक्क्षेपभूत कई १सवः स्फुटा वा ॥ ३३ ॥

एकाशयोधन्द्रशरावनत्योर्योगः पुनर्भिवदिशोर्वियोगात् । ..
शेषोऽधिकांश स्फुटदिक्षरः स्याद्वासादिरिन्दुइवधिचियः ॥ १४ ॥
देगे कचिसौम्यशरोऽधिकचेदादाचं प्रविशोध्य बाणात् ।।
शेषः शराक्षो भवतीह सौम्यः सौम्येऽपमै विभिभी ततोऽल्पे ॥३५॥
साक्षाधिशेऽवं परिवज्यं तस्माषः शराक्षाय उदड़तः स्यात् ।
सौम्येऽपमे तत्र निजाचतोऽल्ये तदलिप्ताविक्राराक्षः ॥ ३९. h
.