पृष्ठम्:सिद्धान्तदर्पणः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तक्षलिस भूतरविभोगसोबतचापरभौबिमाभिः ।।
अर्कविभोगान्तरतोऽपि भूयतम्बर्न पूर्ववदेव सोध्यम् ॥ १४ ॥
तुसंस्कृतात् तत्समपर्वकलात् पुनर्गताचैरपि सम्बनछ ।
स्थिरेऽसावादितत् संस्कारयोग्यं स्फुटसम्बन स्यात् ॥ १५ ॥
वये सधनकम सुन्ने लार्कयौरसरतः प्रसाध्ये ।
दोःकोटिजीवे परबापुजीवान्तरस्य वर्गाद्युतकोटिवर्गात् ॥ १६ ॥
पदं श्रुतिः कोटिगुणात्पन्नाच्छुस्या हुतायत्फलमस्या चापः ।
मध्यो भवेन्नम्यगासुससंस्कृतामातेजगतिन्नः ॥ १७ ॥
से मायया दृमतिजीवयाप्त विस्पष्टता गछति भास्करोः ।।
किन्वेष मध्यादधिको यदि स्वात्तदा खमध्यान्सरजासूवर्गात् ॥१८॥
धाभ्यां हतामध्यमसम्बनाप्ताफलेन युक्तः करणीय एव ।।
तल्लम्वन भूय इन्दुमध्यगत्यन्तर७३१न्ने प्रथमेन्दुभान्धीः ॥ १८ ॥
गत्यन्तरेयोचूतमेव काय्यं द्विधोदित स्यष्टतम भवति ।
परिष्कृतो सम्बनमाहिकायेर्दशान्त एव स्टपर्श्वनामा ॥ ३० ॥
घभै२०६ता सम्वनसिघकाललग्न स्फुटान्तरकोटिजीवा ।।
चिन्याता दृम्गतिताड़िताप्ती विभज्यो सम्बनजा विनायः ॥२१॥
भवन्ति ताः प्राग्वदिनेन्दुमध्यगत्यन्तर७३ १ः स्फुटासराप्ताः ।
काले स्कुटे योगवियोगाम्यात् परिष्कृतासमपर्बकालः ॥ ३२ ॥
इत्थं प्रसाध्य अरमध्यकालं चन्द्रथ या खितिसिदै
अन्या सुटा चन्द्रगतिः पुरोका शया इत सम्बनगाडिकायम् ।२३॥
घड्याप्तमेतत्फलहीनयुक् चेप्राक्पार्कः स्कुटशीतगुः स्यात् ।
पातो दिगंशास्यकलेग सिवः कार्य राहूमात् अशिनः शरवा ॥३४॥
आनीय भानोः स्फुटपलब्ने विभीनलम्वं तदपक्रमौ च ।
उदकशरोनो यमदिराज्यः स्वदेशजास्तु भवेत् शराक्षः it २५॥