पृष्ठम्:सिद्धान्तदर्पणः.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेर्नस्तः स मिलम्बनमाड़िया-
भवादममध्य इ स्फुटः स्यात् ॥ ३ ॥

एका नतिवमसोऽपि सूयात प्राक्पमिले त्विह लम्बनाया।
याम्योत्तरस्थेऽवनतिः खमध्यस्थिते सिताभौ न वि ते भवेताम् ॥४॥
न लवने विभिलग्नतुल्ये भवेदिधौ विभिलगाते ।
सौम्यापमै स्वाक्षसमानभागे न सम्भवैशावनतिर्भिमांगोः ॥ ५ ॥
भिनलम्बोदगपत्रमैःचाधिके च सौम्यानतिरन्यथासौ ।
याम्या भवेत् पछि चन्द्रभान्दोः साम्यवती ते रवितः सुसाध्ये ॥६॥
तात्कालिकासमपर्बलनमानीय तदनप्रयोगात् ।
क्रान्ति समानीय निजाभागैस्तथागयोगौ पृथगेकदिले ॥ ७॥
काव्यविति स्युस्त्रिभोगलग्नतांशकाले गवतेर्वियाः ।
मेषो भवत्युतभागसंहः क्रमप्रकायस्टगगतिः स्यात् ॥ ८ ॥
विसभरागोसदले रवीन्दोः कक्षागतं कलितमुत्तरीत्या ।
लिप्तीकृतं चैत्यरमे नती स्तस्तदन्तरं चक्विनति स्यात् ॥ ८ ॥
यहाभुखेः जतभूप१६४भागः शां१४शदेशगतेनैतिः स्ना ।
परा तयोरन्तरजा विलिप्ताश्चन्द्रार्कगत्यन्तरलिभिषाप्ताः ॥ १ ॥
मायादिलचं स्फुटष्टमातिनं राशियच्या ४३८वितं फल ।
अयं भवेबम्बननाड़िायं तन्माचतो ज्यापरसंचवा स्यात् ॥ ११ ॥

शताहता भूपभुजे२१६ विभा
मा हुमतियनपरो वा।
विभीनलोणकराजरोखा
दोपरान्नी त्रिगुषीश्४३८वृता च ॥ १३ ॥

स्याङ्गम्बनल्याफलमय चापं प्रामक सम्बनमैतदकें ।
विभीनलम्बात् परपूर्वदिखे क्रमायुसोनं समपर्वकालै ॥ ११ ॥