पृष्ठम्:सिद्धान्तदर्पणः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतखतकराई यसमस्त्यात्तुभाख्यं
विशति शशिनि तस्बिागमैक्षितानाम् ।
वितरति मनुसि यच मईयवानां : .
स दिशतु कुशलं नः श्यामलावनीशः ॥ ८७.५

इत्युकोमलनृपालकुलप्रसूत-
श्रीचन्द्रशेखरकृती गणितेऽक्षिसि ।
सिधाशदर्पय उपाशितबासबोधे ।
चन्द्रग्रहोऽष्टम इतः सुभगः प्रकाशः ॥ ८ ॥

इति श्रीचशेखरसिकतौ सिाह पैच चिप्राधिकार
चन्दन मामादमः प्रजाः ।

अवमः प्रकाशः।

सूर्ययययावनम् ।

सूर्यप्रकाश उदितं अणद्दयस्य
साधारणं सकल रविग्रह तु ।
यक्षम्वनावनतिक ततोऽवशिष्टे
मानान्तरञ्च शशिनस्तदा प्रवक्ष्ये ॥ १ ॥
दर्शान्तगौ समकलौ क्षितिगर्भसूच
स्यूतावपि द्युमणिचन्द्रमसौ न पश्येत् ।
यहोलपृष्ठगतमानव एकसूत्रे ।
खान्यतोऽयमतिलम्बनसभवोऽस्मात् ॥ ३ ॥
सूक्ष्मेन्दुसूर्यजनितस्फुटदर्शनाशो ,...
यस्मिन् स काल उदितः समपर्श्वनामा ।