पृष्ठम्:सिद्धान्तदर्पणः.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तमोमार्न तयादिति नयनसिर अशिमिति
प्रभृत्युको पूर्व मतमिदमुपादेयमखिलात् ॥ ८१ ॥
कक्षायां शशिनस्तिरोहिततनोः स्याहोलम क्षिते-
भनोर्यावदनीचर्स भवति तमामा कुभा यद्यपि ।
दृष्टेऽर्कस्य नखां२० शेऽपि परितछायासमै बेखते
मध्येन्दोः पथि दूरसन्निधिषोऽनपाल्पसूर्ययोः ॥ ८२ ॥
अवार्य गणितक्रमः स्वदशभागो७२०००
नार्कविम्बः६४८०० चिति-
व्यासो१६००२:३०० शशिमध्यक४८३०५गुशितः
३०७८१५६००० अष्टार्ककर्णीकृतः ।
सोना चितिविस्तृतिः शशभृतः कक्षागतिप्रभा-
मानं यात्रिगुणा३४३८हुत स्फुटशशिशुत्याप्तमेतत्कलाः ॥८॥

तमोविम्बयामेऽबरवात४० कॅलीने स्फुरति यो
शरे वृत्तः सारः स घनतर एकोऽधतमसम् ।
गरेऽल्ये तस्यान्तः प्रविशति यदा गीतकिरण-
स्तदातिगामः स्यान्निविड़तमधुमाकृत इव ॥ ८४ ॥

अस्तेऽस्पोयसि भाग के सितरुचो व नभःसाम्यभा-
गये धूमनिभो देले कवलिते फोऽभागाधिके ।
रश्यामरुचिर्भवच शकलासक्षी पाटलो
भूभामध्यगतस्य पिङ्गलरुचिर्भानीः सदैवासितः ॥ ८५ ॥

छपाकरतनुः चयिताईविम्बी
भानुर्भवेत्रिशितशृङ्गयुगोऽतिनिमः ।।
चन्द्रोऽईखणिततस्तमसो मवा-
दोषभीर इत्र कुण्ठिसम्मृङ्गयुग्मः ॥ ८६ ॥