पृष्ठम्:सिद्धान्तदर्पणः.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अइगणित
वास्थविन्दुपरिवेष्टनकं विदध्या-
दियं निज़ापमपयाभिमुखः खगः स्यात् ।।
प्राग्वृत्तकेन्द्रयमदिगतरैखिकायां :
पानं प्रदर्ज विषुवछिनोयम् ॥ ७५ ॥
योत्तरे वसुभुगल ३२८योजनखे
देशेऽवगच्छतु धनुःपथसम्मुखीनम् ।
तस्मा तस्य पलजे बल नेग जीवा
अाअायनोयबलनेऽपि न कोटिजीवा ॥ ७६ ॥
मध्यसूवादग्दक्षिणान्तावधि
ज्याम मानमेवा निश्चीयते ।
मध्यसूयादतः क्रान्तिमार्गतरं
क्रान्तिजीवाघजीवा तु केन्द्राबधेत् ॥ ७० ॥
स्फुरति धरणिभाया विम्बवाले समन्ता-
इलयसदृशमस्था अञ्चल पञ्चलिप्तम् ।
तदवतमससंनं तत्तुभा दि१० झलाया
मलिनयति सितांगोरतमग्रस्तमूतेः ॥ ७८ ॥
अथ विभागस्तमसोऽवपूर्यतः
कुभान्तसम्मोऽतिघनमस्तया ।
मतस्तदायी क्रियतां तमोमितिः
पुनर्बिधीरसिकदूरवृत्तिात् ॥ ७ ॥

तमःचयक्षणतः अमेथ तगर्धगत्यादिफलाष्टदोश्र्सवः ।
वियुकायुक्तस्तमसोति सम्मुट भवेत्ततः स्पष्टतमः अशियः ॥ ८ ॥
विधीनं तस्मात् गरगुण २५इते विश्व १.३ वित
पुनः सूयवर्णाभिधगतिफलानितयुतम् ।