पृष्ठम्:सिद्धान्तदर्पणः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वेषामुतिरेषा अति च न बलनं प्रोचुराई क्रमज्या-
साध्ये केऽग्युत्क्रमज्याकलितमिति जगुच्चायन कोटिमौः ।
नास्माकं समतं यमुरिव नमिते नाड़िकाक्रान्तिकृते
तस्कोबंशैर्मतबिखनमयनजं चार्ज करोमिष्टम् ॥ १८ ॥

अष्टादशाङ्गुलगुणभमसेन वृत्त-
इदं पुरन्दरजलेशदिशोथिंलिस्य ।
अन्योऽन्धलम्नमगतीमतभूप्रदेशे
तत्केन्द्रयोः प्रतिदिशश्च दशैव विन्दुम् ॥ १० ॥
मध्ये पुरःपरगतां निदधीत रेखां
प्राण्डलाइदिग्दिशि चालान्ते ।।
बिन्दुतथा वरुणदिगतमलस्य ।
वालेखान्तरितदक्षिभागकेऽन्यम् ॥ ७९ ॥
वाखदक्षिणगबिन्दुत एव पथा-
इिम्बे पुरधरमबिन्दुगकोटियुम्मम् ।
षष्ठांशसंयुतरसाक्षि२६।१०मितालेन
सुषेण चापमथ पूर्वगविश्वमध्ये ७२ ॥
तइइपिर्थिलिखितोत्तरबिन्दुतोऽपि
चापं लिखेत्परपुरोगतबिन्दुलम्मम् ।
चापइयं भवति सम्मिलितं कपास-
इन्डस्थितापमपथप्रतिम इयाम्सः ॥ ७३ ।।
प्रत्यग्दिशो इरिदिगन्तमथा १२ सय-
शि: क्रियादिनिलयान् कलयेन्निशैः ।
"ताईखड़ितततुं शशिनं निवेश्य
तच्छयुक्मपरिलम्बगुन भूयः ॥ ४ ॥