पृष्ठम्:सिद्धान्तदर्पणः.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


ऋहान्यतायां रविभोग्यचन्द्रमो-
गतांशकालययोग ऐन्दधः ।
इनोदयास्तमयः से वशरा५६ :
सुभियि युग्म्धवलिताक्षराणिनः स्टः पुनः ॥ ६३ ॥
स्वकालविक्षेपकलाः पलप्रभा-
इलाहताः सूय १२इताः फलासुभिः ।
युतोनितः स्यादुदयोऽध्यागुदक्-
शरक्रमादस्तमयस्तु होनबुक् ॥ ६४ ॥
निशापते: सूक्ष्मगतिर्निशाईजा ।
कलामिका नन्दसुधांशु १८भाजिता ।
फलैः पलैः सङ्कलिता नियामिति-
भैवेत्तदीयं दिनमानमेव वा ॥ १५ ॥
याम्यायनान्सहरति ध्रुवती यदेव
स्थान दलोनक्कतबार ३/३०लवान्तरणम् ।
तोदित ध्रुवकदम्य इति सहा
क्रान्तेस्तदुत्तरदिशो निरचायि चिम् ॥ १६ ॥
सद्दास्तदिग्विनिहितो यमदिक्कदम्ब-
स्तः कदम्बमनुजातशिखः कलब्धः ।
तत्पार्च को अपमसम्मुख एव विश्वः
प्राग्याति सबैखसद शशिनोऽविलम्बः ॥ १७ ॥

इयं सिद्धात् कदम्बाइधुवत उपसरत् सूक्योर्विम्ब मध्य-
स्यूतस्वीयाग्रयो यहिवरमुड़पतेण्डलान्तेऽस्ति ताः ।
भांशा३६•स्तद्देष्टनाप्ताः फलमिद वलनं आयनं भागरूयं
अयं तसहिगाख्यं खलु रजनिपतौ सौम्ययाम्यायनले ॥ १८॥