पृष्ठम्:सिद्धान्तदर्पणः.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वखाब्धिबा0५४००वितास्ततः फले
कलात्मकं स्थाइलनं समायनम् ।। ५६ ॥
हिमांशुभाम्चोः स्वदिनाईतो नतं
पलामको खाङ्क०कृतं दिनाईजैः ।
निजैः पलैर्भाजितमंशकादिकं
अतं पुरः पश्चिमजं दिनाईयोः ॥ ५७ ॥
निजाचभागा मतभागताड़िता
नवत्य वाप्ताः फलमसम्भवम् ।
पुरोनते स्थाईलनं तदुसरे
नते च पञ्चायनित हि दक्षिणम् ॥ ५८॥

तयोः पलोथायनयोः समांगयोयुतर्बियोगात्तु विभिन्नकाष्ठयोः ।
वकं भवेदिग्वलनशकादिकं तदङ्गलाद्य परिलेस इष्यते ॥ ५ ॥

पुरोदितं सूयदिनी विधूदया
स्तयोस्तु मध्ये दिनमस्य सम्मतम् ।
दिनान्तसिद्भावयनांशसंस्कृती
विधाय भाखशिनौ सदृक्षयोः ॥ १० ॥
रवेरभुक्ताः शशिनी गता खवा
निजोदयघ्राः स्वगुणो३०भृताः फले ।
तदन्तरोथास्तनवञ्च षट्शरा५६
सवञ्च युक्ता घटिकादयोऽथ ये ॥ ६१ ॥
दिनादितस्तत्र भवेदिधुदयः
पररर्कोदयकालिकौ तथा।
विधाय सूर्यस्य स षड्भशीतगोः
समे ग्टहे भुज्ञालवोदयान्तरम् ॥. ६२ ॥