पृष्ठम्:सिद्धान्तदर्पणः.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डैर्निछ न्याहुकालारं षष्ट्या भजेकोटिकलाविधीः स्युः ।
भानो ग्रह कोटिकलाश्च मध्यस्थित्यर्थनिन्नाः स्फुटलम्बनोधैः ॥४७॥
स्थित्यचंदण्डैर्थिताः स्फुटाः सुस्तकालविक्षेपकलाभुजोत्र।
दोःकोटिवगैंक्यपदश्च कर्णस्तठूनमानैक्यदले पिधानम् ॥ ४८ ॥
भार्ग परस्मिन् अक्षणस्य मोक्षस्थित्यतः वेष्टधटी विशोध्या ।।
शेषो रवीन्दु स्फुटसूक्ष्मभुक्त्यन्तरातः षष्टितः स कोटिः ॥ ४ ॥
तात्कालि क्रन्दोः अर एव बाहुः स्पष्टो रवैः कोटिकलाः पुरोवत् ।
प्रसस्तथा यः कलिकामकः स्याव्संज्ञायते सद्भिरतोऽवशेषः ॥५०॥
अस्ताः कलामानथुतेरथात् संशोध्य शेषः अवघाभिधानः ।
तर्गतस्तसमयस्फुटेषु वर्गोंनितामूलकलाथ कोटिः ॥ ५१ ॥

सूयग्रहे लम्बनसंस्कृतेष्ट-
स्थित्थईसन्ताड़ितकोटिलिप्ताः ।
मध्यस्थिताईंन इताः स्फुटाः स्युः
षष्ट्याहताः कोटिकला रवीन्दोः ।। ५२ ॥

भुल्यम्सराप्ताः फलनाड़िकाभिः स्थित्यईमूने सदभीष्टनाः ।
विमुच्यमाने ववशिष्टलिसा अभीप्सितग्रासतया प्रकल्पाः ॥ ५३ ॥
प्राग्वत्ततः स्यादवशिष्टकालो रविग्रह स्पर्शिकमौक्षिके ये ।
स्थित्य के माध्यतयोदिते ते कमन्सर लम्बनजं तयोर्यत् ॥ ५४ ॥

अथाभिधास्येऽयनजं पलोद्भवं
कलास्वरूपं बलनइयं तयोः ।
यती ग्रहस्पर्शविमोक्षमध्यजा
दिशः स्फुटाः स्युर्नभसः कयालयोः ॥ ५५ ॥
चलांशसंस्कारवर्कचन्द्रयोः
खकोटिलिप्ताः खमहीन्द्र१४।१० ताड़िताः ।