पृष्ठम्:सिद्धान्तदर्पणः.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तोलनमैव किञ्चिदुदित स्वच्छाकामण्डले
तमध्ये इगगोचरांशुदितो सो विमभिधः ॥ ४० ॥
पर्वान्तःसमलिप्तिकेन्द्रविजो भाई च चक्रे क्रमा-
घान्द्रस्य ग्रहणस्य मध्यसमयः सौरस्य सल्लम्वनः ।
मानैक्वार्धक्कते: स्फुटाशगङ्गतिं प्रोफावशेषात्पर्द
षष्ट्या सक्षुणिर्त दिनेशशशिनोः सूक्ष्म स्वभुत्यसरी ॥ ११ ॥
भक्त तत्फलनाड़िकाः सपलकाः स्थित्यर्बजा मध्यमा
ग्रामप्रोजितमानयोगदलतः स्वभ्राधियुक्तादिषः ।
कृत्याशेषपदार् पुरेव घटिका मध्या विमद्दईजाः
पवतः स्थितिम ईखवियुतस्तद्युक् क्रमादुरक्रमात् ॥ ४२ ॥
मध्ये स्पर्शनिमीलने च भवतथालनीओको
तत्कालिकातसूक्ष्मशशिजेब्बणैः पुनः साधिताः ।
अद्या असककियास्थिरतराः अष्टाः स्युरिन्दो रवे-
स्वेते खखविलम्वनैः सह परिस्मा मुहुः संस्कृताः ॥ ४३ ॥
वक्ष्याम्यत्र विशेषमीश११गुणितं मध्यग्रहेषोर्दलं
सुन्दम्यगतान्तरोबृतमिषौ स्थाइईमाने फलम् ।
नाबार्य विश्रुतं युत वितरथा पर्वख्यतस्तत् स्कुट
तत्कालेन्दुशरायपशरयोरन्तबिंलिप्तते ॥ ४४ ॥
अदान्मूलमिहादियवंशरतः संशोध्य शेषः स्कुटः
स्याबापस्तत आगते स्थितिले स्यातां समै विस्फुटे।
असो इसमतामुपैति च ततः स्मर्यादयः युः सत्
पञ्चाया कथयिष्यते धरणिभा सा दृक्ममा स्वताम् ॥ ४५ ॥

अयेकालाद्वसनप्रमाणे ग्रासादभीष्टासमयं प्रवक्ष्ये ।
पूर्बत्र भागे ग्रहवेष्टनाड़ों स्थित्वईतः प्रोमा ततोऽवशिटैः ॥ ४६ ॥