पृष्ठम्:सिद्धान्तदर्पणः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुजादिपातेषु यथा तुरीयफलस्थ वाच्या धनहीनभावः ।
तथा दिगंशयिफ लेन राषुः सुक्ष्मः स्फुटबशशीव कायः ॥ ३३ ॥
पातोमताकालिकचन्द्रदोज्यासाष्टाब्लि३८भागेन युताईता छ ।
चापीकता घड़िता फलं स्थात् कलादिनी अष्टशरः सुधांशोः ॥३४॥
विपातचन्द्रस्य भषट्क चे सौम्यो दितीये स च दक्षिणः स्यात् ।
चितिप्रभारोपणती विलोमचन्द्रग्रहे दिक्मर एव वेयः ॥ ३५ ॥

चापं विना कोटिफले तथास्य
युत्या इतं पातशशागत्योः ।।
विज्यात बाणगतिः स्फुटा था-
शसस्कृतेः क्रान्तिगतः स्फुटत्वम् । ३६ ॥
लेख्यं विपातन्दुभुजाधिपध२४-
खण्ड: शशादिसहान्तर वा।
कोटोफले तातियोगनिषा-
सर गतिवयमा२३५समिष्याः ॥ ३७ ॥

या विपातेन्दुभुजीयलिता कृपां१३ शहोना गिरिशै११विभाः ।
फलं शरः पातविहोनचाहोदावधि कल्पनीयः ॥ १८ ॥

छायछादकमानयोगदलतो न्यूनः भरलेशदा
प्रासः स्याब घरेऽधि स्फुटतरे तमानयोगाईतः ।
प्रोज्य मष्टगरच्च शिकलिकाछन्ना भवस्येव ता-
छायाद्ययधिकस्सिदैव सकलासोऽम्बरध्यापकः ॥ ३८ ॥
स्पर्धन्द्रमसः पुरो दिशि रवैः पद्याहिमोधोऽन्यदिक्-
प्रायः स्वाञ्च निमोसन हि सकलग्राह्यापिधानचछः ।


* इति विचै पखछा परिशिष्टे दृष्ट व्य ।