पृष्ठम्:सिद्धान्तदर्पणः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फलं सदा मूलशिखान्तदै
सूचीनिभायाः पृथिवीप्रभायाः ॥ २५ ॥
श्रीिमचौ-भुव्यासहीनं रविविम्वमिन्दु-
कर्णाहतं भास्करकर्णभक्तम् ।
भूविस्तृतिलब्धफलेन होना
भवेत् कुभविस्तृतिरिन्दुमार्गे । इति ॥ २६ ॥
तयानलिप्ता शशिवप्रसाध्याः
किंवा नमां अशः शशभृतयः ।
सोऽष्टाद्रि७८निनेषुमन१ ४५धृतार्क-
गयुनितः स्यात्तमसः प्रमाणम् ॥ २७ ॥

भूभा विधु चन्द्र ने पिधत्ते यदा तदैव अहणं तयोः स्यात् ।
पाताख्यहोर्भुजसत्रिकर्षात्तस्यासुरग्रास इति प्रशस्तिः ॥ २८ ॥

मिरीमधी-दिग्दर्शकालाधरणादिभेदा-
३ च्छादको राहुरिति नुवन्ति ।।
यन्मानिनः कैवलगोलविज्ञा-
स्त संहितावेदपुराणवा ह्यम् ॥ २८ ॥
राहुः कुभामण्डलगः शशाख
शशाङ्कगछादयतीनविम्बम् ।
तमोमयः शम्भुवरप्रदानात्
सर्वांगमानामविरुद्धमेतत् । इति ॥ ३० ॥

प्रभा भुवो भ्राम्यति भानुभावें तङ्गर्भमन्ने यदि भभालुः ।
अधिषहि झुख एति वेगात्तत्तद्वः सातपविम्बलीपात् ॥ ३१ ॥
भूभानुमध्ये यदि शीतभार्गच्छन् रविं छादयति प्रतीच्याः ।
भाचच्चस्तरियस्य पूर्वयानेऽपि शुभ्रांशुगतर्महत्वात् ॥ ३२ ॥