पृष्ठम्:सिद्धान्तदर्पणः.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सिछातबिरीमचौ -मन्दश्रुतिश्रुतिप्रसाध्या

या विभज्यादिगुणा८७६ विहीना ।
विण्याकतिः११८१८८४४ शेषता स्फुटा स्या-
लिप्ता ऋतिस्तिग्मरुचर्बिधोय ॥ १८ ॥
लिप्ताश्रुतित्रिगुपैन भन्न:
स्पष्टो भवेद्योजक एवम् ।
विम्ब रवेईि शिर ६५२२सा-
नोग्दोः नागाम्बुधि४८: योजनानि । इति ॥ २० ।।

भास्करीसुदुकसाधनं यद्यपि सुटतम धाम्यहम् ।
प्राह कोटिफलती भुजान्तभाग्विम्बमध्यसमतार्थमेव हि ॥ २१ ॥

मध्यमार्कशशिविबजाः कलाः
सुमतप्रथमभुसिताड़िताः ।
मध्यभुति ६८.८७८.०३५विताः स्वमएल-
इन्धविस्तृतिरदः फलानि वा ॥ २३॥

किं वा विम्बालिगुण ३४३८गुणिता योजनैः वैर्मितानां
स्वनुत्याप्ताः स्फुटतरकलाभानुभूभाविधूनाम् ।
या भावहतिफलखरुद्रां११०शयुक्तेागिताता
मध्याः३३।३२ स्पष्टाः स्युरिनकलिकाः कर्किनकादिकेन्द्रे ॥ २३ ॥
मध्ये मान३१।२० गतिफलकलापञ्चविंशांशकस्य
त्यागाद्योगात् स्फुटविश्वमितिककर्मादिके स्यात् ।
रुद्र११न्त्री वा स्कुटरविगतिः खाधि२०भक्लार्कमान
सप्तो नन्दुस्फुटगतिकलास्तत्व२५भाः खमानम् ॥ २४ ॥

भूयास१६०० निन्नः स्फुटसूर्यकर्षों
भूयस होनाक तनू ५२४००विभः ।