पृष्ठम्:सिद्धान्तदर्पणः.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयैतदनुसारतो जयनगीचरक्षग्रह-
प्रमाणपरिधिग्रहादिकमकमलं कस्पाते ॥ १२ ॥
विव वहिष्कम्भरिसविधु१६२भागः समुदितो
विधार्विश्वव्यासः कृतकृतचतु४४ ४ जनमितः ।
भुवः प्राष्टिः१६० ० स सवितुरबुधि४५लवी-
इसरोक्षे वक्ष्येऽहं अवखमथ भागीः शेशभृतः ॥ १३ ॥

भूमध्यात्वदलावधि अपतेः कर्णालख्यमार्गश्चतु-
नन्दहिदिपपूर्णतर्कधरणीध७६०८२८ ४द्योजनो मध्यमः ।
शीतांशोः शरपुष्करक्षितिधरस्तब्वेरमाधयो४८७०५
मध्यस्य श्रुतियोजनान्यथ तयोः स्पष्टा भन्दा ॥ १४ ॥

{{Block center|<poem>भावमण्डलयोजनानि२००० गुणभूपधाधि२२१३भक्तानि - दिग्धव्यासकला३३।३२ भवन्ति सवितुमध्या निशाखामिनः । शान्येव ६ गुणानि पञ्चकरिभि८५भेलानि चैअहल- यासस्यापि कला३१॥२० भवन्ति धरणीकायाकलायन्द्रवत् ॥ १५॥

नककर्किमुखभन्छकेन्द्रकै ।
त्रिज्यका भवति संस्कृती तया
वञ्जिता हिगुणितचिमौर्विका८७६ ॥ १६ ॥
शेषकेण विताचिभच्चका-
वर्गतः११८१९८४४ फलकलात्मकः स्फुटः ।
मन्दकर्ष इनचन्द्रयोः चिते-
अध्यतोऽन्यवसदां रवैर्भवेत् ॥ १७ ॥
मध्यकहितविम्बक्षिप्तिका स्यष्टकञ्चविताः परिस्फुटाः ॥ १
मन्दकर्णतयोजनश्रुतिस्त्रियया किल हृता भवेत् स्फुटा ।