पृष्ठम्:सिद्धान्तदर्पणः.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्बनावनतिदिग्वलगाखा;
शास्त्रान्तरादि विशेषमवेत सन्तः ॥ ३ ॥
राकामयी रवसितिप्रभवीमध्य-
सिसे विधौ. सपनभादिवाकराभ्याम् ।
न्यूनेऽधि केऽन्तरपराः प्रथमेन्दुसूर्य-
भुश्यन्तरेण विद्वता विघटीफलेन ॥ ७ ॥
तिथ्यन्त भाववियुतः समपर्वकाल-
स्तात्कालिकाकंभलक्ष रविच सूक्ष्मः ।
वैद्यः शशी समकलाविति तौ भवेत
किशोच्यते झधन पर्वणि तविशेषः ॥ ८॥
सूर्यस्य दार्गतिफले उदयान्सर
यद्येकदा चितयमैतदृषं धन स्यात् ।
तबादयान्तरभुजान्तरके सुधगा-
भवतः फलयुते विकलाशतताः ॥ ८ ॥
शीतांशुदाः फलकला गुपिता विभ-
स्तइयासयाजमधयेम४४४ च पूर्षिमायाम् ।
दों हुतात रवियोजनकै७३०००र्दिशिप्ता
सधा साः पुनरिन्दुगतान्तराप्ताः ॥ १० ॥
दण्डादिकैरिड फलैः समपर्बयुका-
मूने पुरोदितफलतियतायाम् ।
स्वत्वे क्रमाद्भवति दृक्श्चममा कार्या
सूर्याशयाः समकलीतिरुपूर्खा ॥ ११ ॥
दिसप्ततिसहस्र७३०००योजनमितार्कविम्बायति-
महापुरुषवाधयेत्यनुजगावध श्रुतिः ।